Loading...
ऋग्वेद मण्डल - 7 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 16/ मन्त्र 11
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः

    दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच॑म्। उद्वा॑ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥११॥

    स्वर सहित पद पाठ

    दे॒वः । वः॒ । द्र॒वि॒णः॒ऽदाः । पू॒र्णाम् । वि॒व॒ष्टि॒ । आ॒ऽसिच॑म् । उत् । वा॒ । सि॒ञ्चध्व॑म् । उप॑ । वा॒ । पृ॒ण॒ध्व॒म् । आत् । इत् । वः॒ । दे॒वः । ओ॒ह॒ते॒ ॥


    स्वर रहित मन्त्र

    देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम्। उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥११॥

    स्वर रहित पद पाठ

    देवः। वः। द्रविणःऽदाः। पूर्णाम्। विवष्टि। आऽसिचम्। उत्। वा। सिञ्चध्वम्। उप। वा। पृणध्वम्। आत्। इत्। वः। देवः। ओहते ॥११॥

    ऋग्वेद - मण्डल » 7; सूक्त » 16; मन्त्र » 11
    अष्टक » 5; अध्याय » 2; वर्ग » 22; मन्त्र » 5

    भावार्थ -
    हे मनुष्यो ! ( देवः ) सब सुखों का दाता ही ( वः ) आप लोगों को ( द्रविणोदाः ) सब प्रकार के ऐश्वर्य देता है । वह ( पूर्णाम् ) पूर्ण ( आसिचम् ) आहुति ( विवष्टि ) चाहता है । ( वा ) अथवा ( उप पृणध्वम् ) उसकी उपासना करो (आत् इत् ) अनन्तर वही ( देवः ) दाता प्रभु ( वः ) आप लोगों के ( ओहते ) कर्मों का विवेचना करता और नाना कर्म-फल प्रदान करता है।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। अग्निर्देवता॥ छन्द्रः - १ स्वराडनुष्टुप्। ५ निचृदनुष्टुप्। ७ अनुष्टुप्।। ११ भुरिगनुष्टुप्। २ भुरिग्बृहती। ३ निचृद् बृहती। ४, ९, १० बृहती। ६, ८, १२ निचृत्पंक्तिः।।

    इस भाष्य को एडिट करें
    Top