ऋग्वेद - मण्डल 7/ सूक्त 16/ मन्त्र 10
ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः। ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥१०॥
स्वर सहित पद पाठये । राधां॑सि । दद॑ति । अश्व्या॑ । म॒घा । कामे॑न । श्रव॑सः । म॒हः । तान् । अंह॑सः । पि॒पृ॒हि॒ । प॒र्तृऽभिः । त्वम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ्य॒ ॥
स्वर रहित मन्त्र
ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः। ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥१०॥
स्वर रहित पद पाठये। राधांसि। ददति। अश्व्या। मघा। कामेन। श्रवसः। महः। तान्। अंहसः। पिपृहि। पर्तृऽभिः। त्वम्। शतम्। पूःऽभिः। यविष्ठ्य ॥१०॥
ऋग्वेद - मण्डल » 7; सूक्त » 16; मन्त्र » 10
अष्टक » 5; अध्याय » 2; वर्ग » 22; मन्त्र » 4
अष्टक » 5; अध्याय » 2; वर्ग » 22; मन्त्र » 4
विषय - उससे नाना प्रार्थनाएं ।
भावार्थ -
हे ( यविष्ठ्य ) अतियुवा, बलशालिन् ! ( ये ) जो (महः ) बड़े ( श्रवसः ) अन्न, यश, और ज्ञान की ( कामेन ) अभिलाषा से ( राधांसि ) नाना धन, (अश्व्या ) अश्वों के नाना सैन्य और (मधा) नाना प्रकार के पूजा सत्कार ( ददति ) प्रदान करते हैं तू ( तान् ) उनको (पर्तृभिः ) पालक और पूरक जनों से और (शतं पूर्भिः) सैकड़ों नगरियों या प्रकोटों आदि उपायों से ( पिपृहि ) पालन और पूर्ण कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। अग्निर्देवता॥ छन्द्रः - १ स्वराडनुष्टुप्। ५ निचृदनुष्टुप्। ७ अनुष्टुप्।। ११ भुरिगनुष्टुप्। २ भुरिग्बृहती। ३ निचृद् बृहती। ४, ९, १० बृहती। ६, ८, १२ निचृत्पंक्तिः।।
इस भाष्य को एडिट करें