Loading...
ऋग्वेद मण्डल - 7 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 22/ मन्त्र 6
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित्। मारे अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑ ॥६॥

    स्वर सहित पद पाठ

    भूरि॑ । हि । ते॒ । सव॑ना । मानु॑षेषु । भूरि॑ । म॒नी॒षी । ह॒व॒ते॒ । त्वाम् । इत् । मा । आ॒रे । अ॒स्मत् । म॒घ॒ऽव॒न् । ज्योक् । क॒रिति॑ कः ॥


    स्वर रहित मन्त्र

    भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित्। मारे अस्मन्मघवञ्ज्योक्कः ॥६॥

    स्वर रहित पद पाठ

    भूरि। हि। ते। सवना। मानुषेषु। भूरि। मनीषी। हवते। त्वाम्। इत्। मा। आरे। अस्मत्। मघऽवन्। ज्योक्। करिति कः ॥६॥

    ऋग्वेद - मण्डल » 7; सूक्त » 22; मन्त्र » 6
    अष्टक » 5; अध्याय » 3; वर्ग » 6; मन्त्र » 1

    भावार्थ -
    हे ( मघवन् ) पूज्य ऐश्वर्ययुक्त ! ( ते ) तेरे ( भूरि हि सवना ) बहुत से ऐश्वर्य ( मानुषेषु ) मनुष्यों में हैं । ( मनीषी ) बुद्धिमान् पुरुष ( त्वाम् इत् हवते ) तेरी ही स्तुति करता है, तुझे ही पुकारता है । तू ( अस्मत् ) हम से ( ज्योक् माक: ) विद्वान् पुरुष को वा अपने आपको चिरकाल के लिये दूर मत कर ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: । इन्द्रो देवता ।। छन्दः – भुरिगुष्णिक् । २, ७ निचृद्नुष्टुप् । ६ भुरिगनुष्टुप् । ५ अनुष्टुप् । ६, ८ विराडनुष्टुप् । ४ आर्ची पंक्तिः । ९ विराट् त्रिष्टुप् ।। नवर्चं सूक्तम्

    इस भाष्य को एडिट करें
    Top