Loading...
ऋग्वेद मण्डल - 7 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 25/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - निचृत्पङ्क्तिः स्वरः - पञ्चमः

    आ ते॑ म॒ह इ॑न्द्रोत्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मर॑न्त॒ सेनाः॑। पता॑ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो॑ विष्व॒द्र्य१॒॑ग्वि चा॑रीत् ॥१॥

    स्वर सहित पद पाठ

    आ । ते॒ । म॒हः । इ॒न्द्र॒ । ऊ॒ती । उ॒ग्र॒ । सऽम॑न्यवः । यत् । स॒म्ऽअर॑न्त । सेनाः॑ । पता॑ति । दि॒द्युत् । नर्य॑स्य । बा॒ह्वोः । मा । ते॒ । मनः॑ । वि॒ष्व॒द्र्य॑क् । वि । चा॒री॒त् ॥


    स्वर रहित मन्त्र

    आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः। पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्य१ग्वि चारीत् ॥१॥

    स्वर रहित पद पाठ

    आ। ते। महः। इन्द्र। ऊती। उग्र। सऽमन्यवः। यत्। सम्ऽअरन्त। सेनाः। पताति। दिद्युत्। नर्यस्य। बाह्वोः। मा। ते। मनः। विष्वद्र्यक्। वि। चारीत् ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 25; मन्त्र » 1
    अष्टक » 5; अध्याय » 3; वर्ग » 9; मन्त्र » 1

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! हे ( उग्र ) शत्रु नाश करने में कठोर ! ( यत् ) जब (महते ) तुझ महान् की ( समन्यवः ) क्रोध से युक्त वा एक समान मन्यु, क्रोध और गर्व से पूर्ण ( सेनाः ) सेनाएं ( ऊती ) अपने देश की रक्षा के लिये ( सम्-अरन्त) अच्छी प्रकार आगे बढ़ें वा युद्ध करें तब ( नर्यस्य ) सब मनुष्यों में श्रेष्ठ एवं सबके हितैषी (ते) तेरे (बाह्वोः ) बाहुओं में (दिद्युत् ) चमकता शस्त्रास्त्र ( पताति ) शत्रु पर वेग से पड़े और ( ते मनः ) तेरा चित्त ( विश्वद्र्यग् मा विचारीत् ) सब तरफ न जाय । अथवा – ( ते बाह्वोः दिद्युत् मा पताति) तेरी बाहुओं का तेजस्वी अस्त्र नीचे न गिरे, प्रत्युत ( ते मनः विश्वद्र्यग् विचारीत् ) तेरा चित्त, विवेक सब ओर जाये । सब ओर से सावधान रहे कि तेरा बल तेरे हाथों से भ्रष्ट होकर न निकल जावे ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। इन्द्रो देवता ॥ छन्दः – १ निचृत्पंक्तिः । २ विराट् पंक्तिः । ४ पंक्तिः । ६ स्वराट् पंक्तिः । ३ विराट् त्रिष्टुप् । ५ निचृत्त्रिष्टुप् ।। षडृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top