ऋग्वेद - मण्डल 7/ सूक्त 26/ मन्त्र 4
ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इन्द्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घाना॑म्। मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥४॥
स्वर सहित पद पाठए॒व । तम् । आ॒हुः॒ । उ॒त । शृ॒ण्वे॒ । इन्द्रः॑ । एकः॑ । वि॒ऽभ॒क्ता । त॒रणिः॑ । म॒घाना॑म् । मि॒थःऽतुरः॑ । ऊ॒तयः॑ । यस्य॑ । पू॒र्वीः । अ॒स्मे इति॑ । भ॒द्राणि॑ । स॒श्च॒त॒ । प्रि॒याणि॑ ॥
स्वर रहित मन्त्र
एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम्। मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि ॥४॥
स्वर रहित पद पाठएव। तम्। आहुः। उत। शृण्वे। इन्द्रः। एकः। विऽभक्ता। तरणिः। मघानाम्। मिथःऽतुरः। ऊतयः। यस्य। पूर्वीः। अस्मे इति। भद्राणि। सश्चत। प्रियाणि ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 26; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 10; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 10; मन्त्र » 4
विषय - इन्द्र का सर्वोपरि पद । उसके न्यायशासन कर्त्तव्य ।
भावार्थ -
( यस्य ) जिसके ( पूर्वी: ) सदा से विद्यमान ( मिथस्तुरः) परस्पर मिलकर अति शीघ्र कार्य करने वाली वा मिलकर शत्रु का नाश करने वाली, ( ऊतयः ) रक्षाएं, वा रक्षाकारणी सेनाएं, शक्तियें ( अस्मे ) हमें ( भद्राणि ) सुखजनक, ( प्रियाणि ) प्रिय ऐश्वर्य (सश्चत ) प्राप्त कराती हैं वह ( इन्द्रः ) ऐश्वर्यवान् प्रभु वा राजा ( एकः ) एक अद्वितीय, ( तरणिः ) सबको संकटों से पार उतारने वाला, ( मघानां विभक्ता ) नाना ऐश्वर्यों का न्यायपूर्वक विभाग करने वाला है ( तम् एव आहुः ) उसका ही लोग उपदेश करते हैं ( उत तम् एव शृण्वे ) और उसको ही मैं गुरुजनों से उपदेश कथाओं द्वारा श्रवण करूं वा उसके प्रति ही मैं कान देकर उसके ज्ञान, आज्ञा वचनादि सुनूं ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: ।। इन्द्रो देवता ॥ छन्दः – १, २, ३, ४ त्रिष्टुप् । ५ निचृत्त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें