ऋग्वेद - मण्डल 7/ सूक्त 27/ मन्त्र 2
य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑। त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राधः॑ ॥२॥
स्वर सहित पद पाठयः । इ॒न्द्र॒ । शुष्मः॑ । म॒घ॒ऽव॒न् । ते॒ । अस्ति॑ । शिक्ष॑ । सखि॑ऽभ्यः । पु॒रु॒ऽहू॒त॒ । नृऽभ्यः॑ । त्वम् । हि । दृ॒ळ्हा । म॒घ॒ऽव॒न् । विऽचे॑ताः । अप॑ । वृ॒धि॒ । परि॑ऽवृतम् । न । राधः॑ ॥
स्वर रहित मन्त्र
य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः। त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥२॥
स्वर रहित पद पाठयः। इन्द्र। शुष्मः। मघऽवन्। ते। अस्ति। शिक्ष। सखिऽभ्यः। पुरुऽहूत। नृऽभ्यः। त्वम्। हि। दृळ्हा। मघऽवन्। विऽचेताः। अप। वृधि। परिऽवृतम्। न। राधः ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 27; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 2
विषय - वह हमारे लिये धन और ज्ञान के द्वार खोले ।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यप्रद ! हे ( मघवन् ) उत्तम धन के स्वामिन् ! राजन् ! विद्वन् ! ( यः ) जो (ते) तेरा ( शुष्मः अस्ति ) बल है, वह तू ( सखिभ्यः ) मित्र ( नृभ्यः ) उत्तम मनुष्यों को ( शिक्ष ) प्रदान कर । हे ( पुरुहूत ) बहुतों से प्रशंसित ! हे ( मघवन् ) उत्तम धन के स्वामिन् ! ( त्वं हि ) तू निश्चय से ( वि-चेता:) विशेष ज्ञानवान् होकर ( परि-वृतं राधः नः ) छुपे धन के समान ही ( दृढ़ा ) दृढ़ दुर्गों और परम ज्ञान को भी ( अप वृधि ) खोलकर हमें प्रदान कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ इन्द्रो देवता ॥ छन्दः – १, ५ विराट् त्रिष्टुप् । निचृत्त्रिष्टुप् । ३, ४ त्रिष्टुप् । पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें