Loading...
ऋग्वेद मण्डल - 7 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 27/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑। त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राधः॑ ॥२॥

    स्वर सहित पद पाठ

    यः । इ॒न्द्र॒ । शुष्मः॑ । म॒घ॒ऽव॒न् । ते॒ । अस्ति॑ । शिक्ष॑ । सखि॑ऽभ्यः । पु॒रु॒ऽहू॒त॒ । नृऽभ्यः॑ । त्वम् । हि । दृ॒ळ्हा । म॒घ॒ऽव॒न् । विऽचे॑ताः । अप॑ । वृ॒धि॒ । परि॑ऽवृतम् । न । राधः॑ ॥


    स्वर रहित मन्त्र

    य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः। त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥२॥

    स्वर रहित पद पाठ

    यः। इन्द्र। शुष्मः। मघऽवन्। ते। अस्ति। शिक्ष। सखिऽभ्यः। पुरुऽहूत। नृऽभ्यः। त्वम्। हि। दृळ्हा। मघऽवन्। विऽचेताः। अप। वृधि। परिऽवृतम्। न। राधः ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 27; मन्त्र » 2
    अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 2

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यप्रद ! हे ( मघवन् ) उत्तम धन के स्वामिन् ! राजन् ! विद्वन् ! ( यः ) जो (ते) तेरा ( शुष्मः अस्ति ) बल है, वह तू ( सखिभ्यः ) मित्र ( नृभ्यः ) उत्तम मनुष्यों को ( शिक्ष ) प्रदान कर । हे ( पुरुहूत ) बहुतों से प्रशंसित ! हे ( मघवन् ) उत्तम धन के स्वामिन् ! ( त्वं हि ) तू निश्चय से ( वि-चेता:) विशेष ज्ञानवान् होकर ( परि-वृतं राधः नः ) छुपे धन के समान ही ( दृढ़ा ) दृढ़ दुर्गों और परम ज्ञान को भी ( अप वृधि ) खोलकर हमें प्रदान कर ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ इन्द्रो देवता ॥ छन्दः – १, ५ विराट् त्रिष्टुप् । निचृत्त्रिष्टुप् । ३, ४ त्रिष्टुप् । पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top