ऋग्वेद - मण्डल 7/ सूक्त 27/ मन्त्र 3
इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑। ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥३॥
स्वर सहित पद पाठइन्द्रः॑ । राजा॑ । जग॑तः । च॒र्ष॒णी॒नाम् । अधि॑ । क्षमि॑ । विषु॑ऽरूपम् । यत् । अस्ति॑ । ततः॑ । द॒दा॒ति॒ । दा॒शुषे॑ । वसू॑नि । चोद॑त् । राधः॑ । उप॑ऽस्तुतः । चि॒त् । अ॒र्वाक् ॥
स्वर रहित मन्त्र
इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति। ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥३॥
स्वर रहित पद पाठइन्द्रः। राजा। जगतः। चर्षणीनाम्। अधि। क्षमि। विषुऽरूपम्। यत्। अस्ति। ततः। ददाति। दाशुषे। वसूनि। चोदत्। राधः। उपऽस्तुतः। चित्। अर्वाक् ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 27; मन्त्र » 3
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 3
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 3
विषय - राजा के अधिकार ।
भावार्थ -
( इन्द्रः ) शत्रुओं का नाशक पुरुष (राजा) सूर्यवत् तेजस्वी, विद्या विनय से प्रकाशित और ( जगतः ) जगत् या जंगम संसार और ( चर्षणीनाम् ) मनुष्यों का भी स्वामी हो । ( अधि क्षमि ) पृथिवी पर ( यत् ) जो भी ( विषु-रूपं ) विविध प्रकार का धन है वह भी उसी का है । (ततः) उसमें से ही वह ( दाशुषे ) दानशील पुरुष को भी ( वसूनि ददाति ) नाना धन देता है । वह ( उप-स्तुतः ) प्रशंसित होकर ( अर्वाक् ) हमें प्राप्त होकर ( राधः चोदत् ) धन प्राप्त करने की प्रेरणा करे ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ इन्द्रो देवता ॥ छन्दः – १, ५ विराट् त्रिष्टुप् । निचृत्त्रिष्टुप् । ३, ४ त्रिष्टुप् । पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें