Loading...
ऋग्वेद मण्डल - 7 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 29/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - स्वराट्पङ्क्तिः स्वरः - पञ्चमः

    अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः। पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥१॥

    स्वर सहित पद पाठ

    अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । तत्ऽओ॑काः । पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ । ददः॑ । म॒घानि॑ । म॒घ॒ऽव॒न् । इ॒या॒नः ॥


    स्वर रहित मन्त्र

    अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः। पिबा त्व१स्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥१॥

    स्वर रहित पद पाठ

    अयम्। सोमः। इन्द्र। तुभ्यम्। सुन्वे। आ। तु। प्र। याहि। हरिऽवः। तत्ऽओकाः। पिब। तु। अस्य। सुऽसुतस्य। चारोः। ददः। मघानि। मघऽवन्। इयानः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 29; मन्त्र » 1
    अष्टक » 5; अध्याय » 3; वर्ग » 13; मन्त्र » 1

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! ( अयं सोमः ) यह ऐश्वर्य (तुभ्यम् ) तेरे लिये ही ( सुन्वे) उत्पन्न किया जाता है । हे ( हरिवः ) उत्तम मनुष्यों के स्वामिन् ! ( तदोकाः ) तू उस श्रेष्ठ गृह में निवास करता हुआ ( तु ) भी ( आ याहि ) हमें प्राप्त हो और ( प्र याहि ) प्रयाण कर । ( अस्य ) इस ( सु-सुतस्य ) उत्तम रीति से उत्पन्न राष्ट्र के ऐश्वर्य तथा प्रजाजन को ( तु ) भी ( पिब ) उपभोग और पालन कर । हे ( मधवन् ) ऐश्वर्यवन् ! प्राप्त होता हुआ तू हमें ( मघानि ) उत्तम ऐश्वर्य ( ददः ) प्रदान कर ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: ।। इन्द्रो देवता ।। छन्दः – १ स्वरापंक्तिः । ३ पंक्तिः । २ विराट् त्रिष्टुप् । ४, ५ निचृत्त्रिष्टुप् ।। पञ्चर्चं सूकम् ॥

    इस भाष्य को एडिट करें
    Top