Loading...
ऋग्वेद मण्डल - 7 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 29/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म्। अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा नः॑ ॥२॥

    स्वर सहित पद पाठ

    ब्रह्म॑न् । वी॒र॒ । ब्रह्म॑ऽकृतिम् । जु॒षा॒णः । अ॒र्वा॒ची॒नः । हरि॑ऽभिः । या॒हि॒ । तूय॑म् । अ॒स्मिन् । ऊँ॒ इति॑ । सु । सव॑ने । मा॒द॒य॒स्व॒ । उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ ॥


    स्वर रहित मन्त्र

    ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम्। अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥२॥

    स्वर रहित पद पाठ

    ब्रह्मन्। वीर। ब्रह्मऽकृतिम्। जुषाणः। अर्वाचीनः। हरिऽभिः। याहि। तूयम्। अस्मिन्। ऊँ इति। सु। सवने। मादयस्व। उप। ब्रह्माणि। शृणवः। इमा। नः ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 29; मन्त्र » 2
    अष्टक » 5; अध्याय » 3; वर्ग » 13; मन्त्र » 2

    भावार्थ -
    हे (ब्रह्मन् ) विद्वन् ! चारों वेदों के जानने हारे ! हे (वीर) विविध विद्याओं का उपदेश करने हारे ! हे महान् राष्ट्र के पालक ! हे शूरवीर राजन् ! तू ( ब्रह्मकृतिं ) परमेश्वर के बनाये जगत् को, हे वीर ! तू बड़े राष्ट्र के कार्य को (जुषाणः ) प्रेम से सेवन करता हुआ ( हरिभिः )उत्तम पुरुषों सहित ( अर्वाचीनः ) अब भी ( तूयम् याहि ) शीघ्र प्राप्त हो । ( अस्मिन् सवने ) इस ऐश्वर्यमय यज्ञ, वा राष्ट्र शासन के कार्य में ( नु सु मादयस्व ) शीघ्र ही तू स्वयं प्रसन्न होकर अन्यों को भी सुखी कर । और ( नः ) हमारे ( इमा ) इन ( ब्रह्माणि ) उत्तम वेद-वचनों: को ( उप शृणवः ) श्रवण कर ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: ।। इन्द्रो देवता ।। छन्दः – १ स्वरापंक्तिः । ३ पंक्तिः । २ विराट् त्रिष्टुप् । ४, ५ निचृत्त्रिष्टुप् ।। पञ्चर्चं सूकम् ॥

    इस भाष्य को एडिट करें
    Top