Loading...
ऋग्वेद मण्डल - 7 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 38/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - सविता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत्। नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥१॥

    स्वर सहित पद पाठ

    उत् । ऊँ॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् । नू॒नम् । भगः॑ । हव्यः॑ । मानु॑षेभिः । वि । यः । रत्ना॑ । पु॒रु॒ऽवसुः॑ । दधा॑ति ॥


    स्वर रहित मन्त्र

    उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत्। नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥१॥

    स्वर रहित पद पाठ

    उत्। ऊँ इति। स्यः। देवः। सविता। ययाम। हिरण्ययीम्। अमतिम्। याम्। अशिश्रेत्। नूनम्। भगः। हव्यः। मानुषेभिः। वि। यः। रत्ना। पुरुऽवसुः। दधाति ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 38; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 5; मन्त्र » 1

    भावार्थ -
    ( स्यः देवः सवितः ) वह सब सुखों और ऐश्वयों का देने वाला, सब जगत् को उत्पन्न करने वाला परमेश्वर (याम् ) जिस ( हिरण्ययीम् ) हितकारी और रमणीय सुखप्रद, तेजोमय ( अमतिम् ) उत्तम रूप युक्त लक्ष्मी को ( अशिश्रेत् ) धारण करता है उसको हम ( उत् य याम ) उद्यम करके प्राप्त करें । ( यः ) जो ( भगः वसुः ) २४ वर्ष का ब्रह्मचारी होकर (पुरु रत्ना दधाति ) बहुत से उत्तम गुणों, बलों और ज्ञानों को धारण करता है (नूनं ) निश्चय से वही (हव्यः) स्तुति योग्य और ( भगः ) सेवनीय, ऐश्वर्यवान् है ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १—६ सविता । ६ सविता भगो वा । ७, ८ वाजिनो देवताः॥ छन्दः-१, ३, ८ निचृत्त्रिष्टुप्। ५ विराट् त्रिष्टुप् । २, ४,६ स्वराट् पंक्तिः । ७ भुरिक् पंक्तिः ॥ इत्यष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top