Loading...
ऋग्वेद मण्डल - 7 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 41/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - भगः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥२॥

    स्वर सहित पद पाठ

    प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता । आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥


    स्वर रहित मन्त्र

    प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता। आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥

    स्वर रहित पद पाठ

    प्रातःऽजितम्। भगम्। उग्रम्। हुवेम। वयम्। पुत्रम्। अदितेः। यः। विऽधर्ता। आध्रः। चित्। यम्। मन्यमानः। तुरः। चित्। राजा। चित्। यम्। भगम्। भक्षि। इति। आह ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 41; मन्त्र » 2
    अष्टक » 5; अध्याय » 4; वर्ग » 8; मन्त्र » 2

    भावार्थ -
    ( प्रातः-जितम् ) प्रभात वेला में ही सबसे अधिक उत्कर्ष प्राप्त करने योग्य ( भगं ) सेवने योग्य ( उग्रं ) दुष्टों को भयकारी, ( पुत्रं ) बहुतों के रक्षक प्रभु की ( वयं ) हम ( हुवेम ) स्तुति करें, ( यः ) जो (अदितेः ) अखण्ड, प्रकृति सूर्य को और (विधर्त्ता) विविध लोकों को धारण करता है (यं मन्यमानः ) जिसका मनन करता हुआ ( आध्रः चित् ) अन्यों से धारण पोषण योग्य दरिद्र भी और ( यं ) जिस ( भगं ) ऐश्वर्यवान् सेव्य प्रभु को ( तुरः चित्) शीघ्रकारी (राजा चित् ) राजा भी ( भक्षि ) मैं भजन करता हूं (इति आइ) ऐसा ही कहता है । जिसकी उपासना करने से कोई निषेध नहीं करता है ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १ लिङ्गोक्ताः । २—६ भगः । ७ उषा देवता ॥ छन्दः—१ निचृज्जगती। २, ३, ५, ७ निचृत्त्रिष्टुप् । ६ त्रिष्टुप् । ४ पंक्तिः॥ सप्तर्चं सूकम्॥

    इस भाष्य को एडिट करें
    Top