Loading...
ऋग्वेद मण्डल - 7 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 55/ मन्त्र 8
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः। स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वाः॑ स्वापयामसि ॥८॥

    स्वर सहित पद पाठ

    प्रो॒ष्ठे॒ऽश॒याः । व॒ह्ये॒ऽश॒याः । नारीः॑ । याः । त॒ल्प॒ऽशीव॑रीः । स्रियः॑ । याः । पुण्य॑ऽगन्धाः । ताः । सर्वाः॑ । स्वा॒प॒या॒म॒सि॒ ॥


    स्वर रहित मन्त्र

    प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः। स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि ॥८॥

    स्वर रहित पद पाठ

    प्रोष्ठेऽशयाः। वह्येऽशयाः। नारीः। याः। तल्पऽशीवरीः। स्त्रियः। याः। पुण्यऽगन्धाः। ताः। सर्वाः। स्वापयामसि ॥८॥

    ऋग्वेद - मण्डल » 7; सूक्त » 55; मन्त्र » 8
    अष्टक » 5; अध्याय » 4; वर्ग » 22; मन्त्र » 8

    भावार्थ -
    ( याः नारीः ) जो स्त्रियां ( प्रोष्ठे-शयाः ) आंगन या उत्तम भवन पर सोती हैं (या वह्ये-शयाः ) रथ आदि में सोती हैं ( याः तल्पशीवरी: ) जो उत्तम सेजों में सोती हैं और ( याः पुण्यगन्धाः स्त्रियः ) जो पुण्य, उत्तम गन्ध वाली, शुभ-लक्षणा स्त्रियां हैं (ताः सर्वाः ) उन सबको ( स्वापयामसि ) सुख की नींद सोने दें । ऐसा उत्तम राज्य और गृह का प्रबन्ध करें ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १ वास्तोष्पतिः । २—८ इन्द्रो देवता॥ छन्दः —१ निचृद्गायत्री। २,३,४ बृहती। ५, ७ अनुष्टुप्। ६, ८ निचृदनुष्टुप् । अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top