ऋग्वेद - मण्डल 7/ सूक्त 56/ मन्त्र 2
नकि॒र्ह्ये॑षां ज॒नूंषि॒ वेद॒ ते अ॒ङ्ग वि॑द्रे मि॒थो ज॒नित्र॑म् ॥२॥
स्वर सहित पद पाठनकिः॑ । हि । ए॒षा॒म् । ज॒नूंषि॑ । वेदे॑ । ते । अ॒ङ्ग । वि॒द्रे॒ । मि॒थः । ज॒नित्र॑म् ॥
स्वर रहित मन्त्र
नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥२॥
स्वर रहित पद पाठनकिः। हि। एषाम्। जनूंषि। वेद। ते। अङ्ग। विद्रे। मिथः। जनित्रम् ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 56; मन्त्र » 2
अष्टक » 5; अध्याय » 4; वर्ग » 23; मन्त्र » 2
अष्टक » 5; अध्याय » 4; वर्ग » 23; मन्त्र » 2
विषय - जीवों के जन्म मरणादि का विज्ञान।
भावार्थ -
( एषां ) इन जीवों के ( जनूंषि ) जन्मों को (नकिः वेद हि ) निश्चय से कोई भी नहीं जानता । ( अङ्ग ) हे विद्वन् ! ( ते ) वे सब ( मिथः ) स्त्री पुरुष, नर मादा परस्पर मिलकर (जनित्रम् ) जन्म ( विद्वे ) प्राप्त कर लेते हैं । इसी प्रकार सेनापति सैन्य भटों की जन्म जाति कौन जाने ? वे परस्पर मिलकर अपना सैन्य रूप प्रकट करते हैं ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ।। मरुतो देवताः ॥ छन्दः -१ आर्ची गायत्री । २, ६, ७,९ भुरिगार्ची गायत्रीं । ३, ४, ५ प्राजापत्या बृहती । ८, १० आर्च्युष्णिक् । ११ निचृदार्च्युष्णिक् १२, १३, १५, १८, १९, २१ निचृत्त्रिष्टुप् । १७, २० त्रिष्टुप् । २२, २३, २५ विराट् त्रिष्टुप् । २४ पंक्तिः । १४, १६ स्वराट् पंक्तिः ॥ पञ्चविंशत्यृचं सूक्तम् ॥
इस भाष्य को एडिट करें