ऋग्वेद - मण्डल 7/ सूक्त 62/ मन्त्र 3
वि न॑: स॒हस्रं॑ शु॒रुधो॑ रदन्त्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कमा न॒: कामं॑ पूपुरन्तु॒ स्तवा॑नाः ॥
स्वर सहित पद पाठवि । नः॒ । स॒हस्र॑म् । शु॒रुधः॑ । र॒द॒न्तु॒ । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः । यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । आ । नः॒ । काम॑म् । पू॒पु॒र॒न्तु॒ । स्तवा॑नाः ॥
स्वर रहित मन्त्र
वि न: सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमं नो अर्कमा न: कामं पूपुरन्तु स्तवानाः ॥
स्वर रहित पद पाठवि । नः । सहस्रम् । शुरुधः । रदन्तु । ऋतऽवानः । वरुणः । मित्रः । अग्निः । यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । आ । नः । कामम् । पूपुरन्तु । स्तवानाः ॥ ७.६२.३
ऋग्वेद - मण्डल » 7; सूक्त » 62; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 3
विषय - विद्वान् स्नेही, शासक जन प्रजाओं को नाना सुखजनक सम्पदाओं से पूर्ण करें ।
भावार्थ -
( वरुणः ) श्रेष्ठ जन ( मित्रः ) स्नेहवान् पुरुष ( अग्नि: ) अग्निवत् ज्ञानों का प्रकाशक विद्वान ये सब ( ऋतावानः ) सत्य ज्ञान और उत्तम ऐश्वर्य को धारण करने वाले (सहस्रं शुरुधः) हजारों शोक दुःखादि के रोकने वाली सुख सम्पदाओं को ( नः ) हमें (वि रदन्तु ) विशेष रूप से प्रदान करें। वे ( चन्द्राः ) आह्लादकारी जन ( नः ) हमें ( उपमं ) उत्तम ( अर्क ) ज्ञान और अन्न ( यच्छन्तु ) प्रदान करें । वे ( स्तवानाः ) स्तुति या उपदेश करते हुए, ( नः कामं ) हमारे अभिलाषा को (पुपुरन्तु) पूर्ण करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १–३ सूर्यः। ४-६ मित्रावरुणौ देवते ॥ छन्दः–१, २, ६ विरात्रिष्टुप् । ३, ४, ५ निचृत्त्रिष्टुप् ॥ षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें