Loading...
ऋग्वेद मण्डल - 7 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 62/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - सूर्यः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवै॑: । प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥

    स्वर सहित पद पाठ

    सः । सू॒र्य॒ । प्रति॑ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे॑भिः । ए॒त॒शेभिः॑ । एवैः॑ । प्र । नः॒ । मि॒त्राय॑ । वरु॑णाय । वो॒चः॒ । अना॑गसः । अ॒र्य॒म्णे । अ॒ग्नये॑ । च॒ ॥


    स्वर रहित मन्त्र

    स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवै: । प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥

    स्वर रहित पद पाठ

    सः । सूर्य । प्रति । पुरः । नः । उत् । गाः । एभिः । स्तोमेभिः । एतशेभिः । एवैः । प्र । नः । मित्राय । वरुणाय । वोचः । अनागसः । अर्यम्णे । अग्नये । च ॥ ७.६२.२

    ऋग्वेद - मण्डल » 7; सूक्त » 62; मन्त्र » 2
    अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 2

    भावार्थ -
    हे (सूर्य) सूर्य के समान तेजस्विन् ! जिस प्रकार ( एतशेभिः एवैः स्तोमेभिः पुरः प्रति उद्गच्छति ) सूर्य शुक्ल किरण-समूहों से पूर्व दिशा में प्रति दिन उदय को प्राप्त होता है उसी प्रकार हे राजन् ! विद्वन् ! तू भी ( एतशेभिः ) उन अश्वों से ( एभिः स्तोमैः ) इन स्तुत्य जन संघों सहित वा ( एतशेभिः एवैः स्तोमेभिः ) शुक्ल, शुद्ध, ज्ञानदायक, स्तुतियोग्य मन्त्रसमूहों सहित ( प्रति ) प्रतिदिन ( नः पुरः ) हमारे समक्ष उदय को प्राप्त हो । वा ( नः पुरः ) प्रति ( उद् गाः ) हमारे नगरों के प्रति आ । और ( नः ) हमारे में से ( मित्राय) स्नेहवान् ( वरुणाय ) दुःखों के वारक, श्रेष्ठ, ( अर्यम्णे ) न्यायकारी, दुष्ट जनों के नियन्ता और ( अग्नये ) अग्रणी नेता जन के हित ( नः ) हम (अनागसः ) निरपराध जनों को ( प्र वोचः ) उत्तम उपदेश कर ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १–३ सूर्यः। ४-६ मित्रावरुणौ देवते ॥ छन्दः–१, २, ६ विरात्रिष्टुप् । ३, ४, ५ निचृत्त्रिष्टुप् ॥ षडृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top