Loading...
ऋग्वेद मण्डल - 7 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 62/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे । मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ॥

    स्वर सहित पद पाठ

    द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ । ये । वा॒म् । ज॒ज्ञुः । सु॒ऽजनि॑मानः । ऋ॒ष्वे॒ इति॑ । मा । हेळे॑ । भू॒म॒ । वरु॑णस्य । वा॒योः । मा । मि॒त्रस्य॑ । प्रि॒यऽत॑मस्य । नृ॒णाम् ॥


    स्वर रहित मन्त्र

    द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् ॥

    स्वर रहित पद पाठ

    द्यावाभूमी इति । अदिते । त्रासीथाम् । नः । ये । वाम् । जज्ञुः । सुऽजनिमानः । ऋष्वे इति । मा । हेळे । भूम । वरुणस्य । वायोः । मा । मित्रस्य । प्रियऽतमस्य । नृणाम् ॥ ७.६२.४

    ऋग्वेद - मण्डल » 7; सूक्त » 62; मन्त्र » 4
    अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 4

    भावार्थ -
    हे ( द्यावाभूमी) आकाश और पृथिवी के समान ज्ञानप्रकाश और आश्रय देने वाले (अदिते ) अदीन, माता पिता जनो ! आप दोनों ( नः त्रासीथाम् ) हमारी रक्षा करो। हे (ऋष्वे ) गुणों में महान् आप दोनों ( ये ) जो ( सु-जनिमानः ) उत्तम जन्म प्राप्त होकर ( वां ) तुम दोनों को ( जज्ञुः ) उत्तम पूज्य करके जानते हैं वे आप दोनों हमारी रक्षा करें । हम लोग ( वरुणस्य हेडे मा भूम ) श्रेष्ठ पुरुष के क्रोध या अनादर के पात्र न हों। ( नृणाम् ) सर्वसाधारण मनुष्यों के और ( प्रियतमस्य मित्रस्य ) प्रियतम मित्र के और ( वायोः ) वायु के समान उपकारक बलवान् पुरुष के भी क्रोध या अनादर में ( मा भूम ) न रहें ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १–३ सूर्यः। ४-६ मित्रावरुणौ देवते ॥ छन्दः–१, २, ६ विरात्रिष्टुप् । ३, ४, ५ निचृत्त्रिष्टुप् ॥ षडृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top