Loading...
ऋग्वेद मण्डल - 7 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 62/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥

    स्वर सहित पद पाठ

    प्र । बा॒हवा॑ । सि॒सृ॒त॒म् । जी॒वसे॑ । नः॒ । आ । नः॒ । गव्यू॑तिम् । उ॒क्ष॒त॒म् । घृ॒तेन॑ । आ । नः॒ । जने॑ । श्र॒व॒य॒त॒म् । यु॒वा॒ना॒ । श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा ॥


    स्वर रहित मन्त्र

    प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥

    स्वर रहित पद पाठ

    प्र । बाहवा । सिसृतम् । जीवसे । नः । आ । नः । गव्यूतिम् । उक्षतम् । घृतेन । आ । नः । जने । श्रवयतम् । युवाना । श्रुतम् । मे । मित्रावरुणा । हवा । इमा ॥ ७.६२.५

    ऋग्वेद - मण्डल » 7; सूक्त » 62; मन्त्र » 5
    अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 5

    भावार्थ -
    हे ( मित्रावरुणा ) सूर्य और मेघ वा वायुजल के समान उपकारक स्त्री पुरुष वर्गो ! आप लोग ( बाहवा) दो बाहुओं के समान ( नः जीवसे ) हमारे जीवन के सुख के लिये ( प्र सिसृतम्) आगे बढ़ो । ( नः गव्यूतिम् ) हमारे मार्ग को (घृतेन) जल से ( आ उक्षतम् ) सेचन करो । ( युवाना ) आप दोनों युवक गण ( नः ) हमें ( जने ) मनुष्यों के बीच में ( आ श्रवयतम् ) प्रसिद्ध करो । ( मे इमा हवा ) मेरे ये उत्तम वचन ( श्रुतं ) श्रवण करो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १–३ सूर्यः। ४-६ मित्रावरुणौ देवते ॥ छन्दः–१, २, ६ विरात्रिष्टुप् । ३, ४, ५ निचृत्त्रिष्टुप् ॥ षडृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top