ऋग्वेद - मण्डल 7/ सूक्त 62/ मन्त्र 6
नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधन्तु । सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि सन्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठनु । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । नः॒ । त्मने॑ । तो॒काय॑ । वरि॑वः । द॒ध॒न्तु॒ । सु॒ऽगा । नः॒ । विश्वा॑ । सु॒ऽपथा॑नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु । सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठनु । मित्रः । वरुणः । अर्यमा । नः । त्मने । तोकाय । वरिवः । दधन्तु । सुऽगा । नः । विश्वा । सुऽपथानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.६२.६
ऋग्वेद - मण्डल » 7; सूक्त » 62; मन्त्र » 6
अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 6
अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 6
विषय - विद्वान् शासकों के कर्त्तव्य ।
भावार्थ -
( नु ) अवश्य, शीघ्र ही ( मित्रः ) स्नेहवान् और मरने से बचाने वाला सर्वमित्र विद्वान् (वरुणः ) श्रेष्ठ पुरुष और ( अर्यमा ) न्यायकारी, दुष्टों का दमन करने हारा पुरुष ( नः ) हमारे ( त्मने ) अपने लिये ( नः तोकाय ) हमारे पुत्र के लिये भी ( वरिवः ) उत्तम धन, और सेवाकार्य ( दधन्तु ) प्रदान करें। जिससे ( नः ) हमारे ( विश्वा ) सब कार्य ( सुगा ) सुगम और ( सु-पथानि) उत्तम मार्ग युक्त ( सन्तु ) हों । हे विद्वान् जनो ! ( यूयं नः सदा स्वस्तिभिः पात) आप लोग हमारी उत्तम कल्याणकारी साधनों से रक्षा करें । इति चतुर्थो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १–३ सूर्यः। ४-६ मित्रावरुणौ देवते ॥ छन्दः–१, २, ६ विरात्रिष्टुप् । ३, ४, ५ निचृत्त्रिष्टुप् ॥ षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें