ऋग्वेद - मण्डल 7/ सूक्त 64/ मन्त्र 3
मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयन्तु । ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥
स्वर सहित पद पाठमि॒त्रः । तत् । नः॒ । वरु॑णः । दे॒वः । अ॒र्यः । प्र । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । न॒य॒न्तु॒ । ब्रव॑त् । यथा॑ । नः॒ । आत् । अ॒रिः । सु॒ऽदासे॑ । इ॒षा । म॒दे॒म॒ । स॒ह । दे॒वऽगो॑पाः ॥
स्वर रहित मन्त्र
मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु । ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥
स्वर रहित पद पाठमित्रः । तत् । नः । वरुणः । देवः । अर्यः । प्र । साधिष्ठेभिः । पथिऽभिः । नयन्तु । ब्रवत् । यथा । नः । आत् । अरिः । सुऽदासे । इषा । मदेम । सह । देवऽगोपाः ॥ ७.६४.३
ऋग्वेद - मण्डल » 7; सूक्त » 64; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 3
विषय - वायु मेघवत् राजाओं के प्रजापतिवत् कर्त्तव्य ।
भावार्थ -
( मित्रः ) स्नेहवान् ( वरुणः ) वरण करने योग्य ( देवः ) दानशील ( अर्य: ) स्वामी, ( नः ) हमें ( तत् ) वे सब जन ( साधिष्ठेभिः पथिभिः ) अति उत्तम २ मार्गों से ( प्र-यन्तु ) अच्छी प्रकार ले जावें, चलावें । (आत् ) अनन्तर ( यथा ) यथोचित रीति से ( नः ) हम में से (सु-दासे) उत्तम दानशील के हितार्थ (अरिः) स्वामी राजा (नः ब्रवत् ) हमें उपदेश करे । हम सब ( देव-गोपाः ) विद्वानों से सुरक्षित और विद्वानों की रक्षा करते हुए (इषा मदेम) अन्न से खूब तृप्त प्रसन्न हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः । मित्रावरुणौ देवते ॥ छन्दः–१, २, ३, ४ त्रिष्टुप् । ५ विराट् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें