ऋग्वेद - मण्डल 7/ सूक्त 64/ मन्त्र 4
यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च । उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथाम् ॥
स्वर सहित पद पाठयः । वा॒म् । गर्त॑म् । मन॑सा । तक्ष॑त् । ए॒तम् । ऊ॒र्ध्वाम् । धी॒तिम् । कृ॒णव॑त् । धा॒रय॑त् । च॒ । उ॒क्षेथा॑म् । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तेन॑ । ता । रा॒जा॒ना॒ । सु॒ऽक्षि॒तीः । त॒र्प॒ये॒था॒म् ॥
स्वर रहित मन्त्र
यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च । उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥
स्वर रहित पद पाठयः । वाम् । गर्तम् । मनसा । तक्षत् । एतम् । ऊर्ध्वाम् । धीतिम् । कृणवत् । धारयत् । च । उक्षेथाम् । मित्रावरुणा । घृतेन । ता । राजाना । सुऽक्षितीः । तर्पयेथाम् ॥ ७.६४.४
ऋग्वेद - मण्डल » 7; सूक्त » 64; मन्त्र » 4
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 4
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 4
विषय - वायु मेघवत् राजाओं के प्रजापतिवत् कर्त्तव्य ।
भावार्थ -
( मित्रावरुणा राजाना घृतेन उक्षाथां ) मिन्न, वरुण, वायु, मेघ वा विद्युत् और सूर्य, दोनों जिस प्रकार दीप्ति युक्त होकर जल और तेज का वर्षण करते और (सु-क्षितीः तर्पयेथाम् ) उत्तम भूमियों को खूब तृप्त करते हैं उसी प्रकार हे ( मित्रावरुणा ) प्रजा के प्रति स्नेहवान् और दुःखों के वारक (राजाना) तेजस्वी राजा जनो ! आप दोनों (घृतेन) जल और तेज से ( सु-क्षितीः) उत्तम भूमियों और प्रजाओं को ( उक्षेथाम् ) सींचो, उनको पुष्ट करो । (ता ) वे आप दोनों प्रजाजनों को ( तर्पयेथाम् ) खूब तृप्त करें । और ( यः ) जो प्रजाजन ( वां गर्त्तं ) आप दोनों के रथ, सभाभवन और कृषि, स्तुति, उपदेश आदि भी ( मनसा तक्षत् ) ज्ञानपूर्वक करे, ( ऊर्ध्वाम् ) ऊपर जाने योग्य ( धीतिम् ) कर्म ( कृणवत् ) करे ( धारयत् च ) वहां ही स्थापित करे, आप दोनों ( एतम् ) उसको भी तृप्त, प्रसन्न करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः । मित्रावरुणौ देवते ॥ छन्दः–१, २, ३, ४ त्रिष्टुप् । ५ विराट् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें