ऋग्वेद - मण्डल 7/ सूक्त 64/ मन्त्र 5
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑: शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
एष स्तोमो वरुण मित्र तुभ्यं सोम: शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठएषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि । अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.६४.५
ऋग्वेद - मण्डल » 7; सूक्त » 64; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 5
विषय - वायुवत् श्रेष्ठ जन का कर्त्तव्य ।
भावार्थ -
( वायवे शुक्रः न ) वायु के लिये जिस प्रकार ( शुक्रः ) शीघ्र काम करने का सामर्थ्य प्राप्त है, उसी प्रकार हे ( वरुण ) श्रेष्ठजन ! हे ( मित्र ) स्नेहयुक्त जन ( तुभ्यम् ) तेरे लिये ( एषः ) यह (स्तोमः) स्तुति वचन और ( सोमः ) यह ऐश्वर्य भी ( शुक्रः ) कान्तियुक्त होकर विद्यार्थी के समान तेरी वृद्धि को (अयामि ) प्राप्त हो । आप दोनों ( धियः अविष्टं ) उत्तम कर्मों की रक्षा करो और ( पुरन्धी: जिगृतम्) बहुत से ज्ञान को धारण करने वाली उत्तम बुद्धियों वा ज्ञानों का उपदेश करो । ( यूयं पात स्वस्तिभिः सदा नः ) आप हमें सदा उत्तम सुखकारक उपायों से पालन किया करें । इति षष्ठो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः । मित्रावरुणौ देवते ॥ छन्दः–१, २, ३, ४ त्रिष्टुप् । ५ विराट् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें