Loading...
ऋग्वेद मण्डल - 7 के सूक्त 71 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 71/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु । स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ॥

    स्वर सहित पद पाठ

    आ । वा॒म् । रथ॑म् । अ॒व॒मस्या॑म् । विऽउ॑ष्टौ । सु॒म्न॒ऽयवः॑ । वृष॑णः । व॒र्त॒य॒न्तु॒ । स्यूम॑ऽगभस्तिम् । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । आ । अ॒श्वि॒ना॒ । वसु॑ऽमन्तम् । व॒हे॒था॒म् ॥


    स्वर रहित मन्त्र

    आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥

    स्वर रहित पद पाठ

    आ । वाम् । रथम् । अवमस्याम् । विऽउष्टौ । सुम्नऽयवः । वृषणः । वर्तयन्तु । स्यूमऽगभस्तिम् । ऋतयुक्ऽभिः । अश्वैः । आ । अश्विना । वसुऽमन्तम् । वहेथाम् ॥ ७.७१.३

    ऋग्वेद - मण्डल » 7; सूक्त » 71; मन्त्र » 3
    अष्टक » 5; अध्याय » 5; वर्ग » 18; मन्त्र » 3

    भावार्थ -
    जिस प्रकार रथ को बलवान् अश्व चलाते हैं और ( ऋत युग्भिः अश्वैः स्यूमगभस्तिं, वसुमन्तं रथं वहन्ति) ज्ञान पूर्वक लगे अश्वों से, सिली रासों वाले और धनादि सम्पन्न रथको लेजाते हैं उसी प्रकार हे (अश्विना) विद्या में व्यापक विद्वान् स्त्री पुरुषों के स्वामी जनो ! ( वां ) आप दोनों के ( रथं ) रमणीय गृहस्थोचित कर्त्तव्य तथा उपदेश आदि को ( अवमस्यां व्युष्टौ ) आगामी समीपतम प्रभात वेला में ( सुम्नायवः ) सुखाभिलाषी (वृषण: ) बलवान् पुरुष ( वर्त्तयन्तु ) सम्पादित करें । और आप दोनों अपने (स्यूम-गभस्तिम् ) सुखकारी रश्मियों या रासों से युक्त, सुप्रबद्ध ( वसुमन्तं रथं ) उत्तम बसने वाले वा वसु ब्रह्मचारियों से वा सुखैश्वर्य से युक्त इस गृहस्थाश्रम रूप रथ को ( ऋतयुग्भिः ) सत्य के बल से जुड़े हुए, ( अश्वैः ) विद्वानों की सहायता से ( वहेथाम् ) धारण करो, सन्मार्ग पर ले चलो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते । छन्दः – १, ५ त्रिष्टुप् । २, ३, ४, ६ विराट् त्रिष्टुप् ॥ षडृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top