Loading...
ऋग्वेद मण्डल - 7 के सूक्त 72 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 72/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वत॒: पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

    स्वर सहित पद पाठ

    आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् । आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वत: पाञ्चजन्येन राया यूयं पात स्वस्तिभि: सदा नः ॥

    स्वर रहित पद पाठ

    आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् । आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.७२.५

    ऋग्वेद - मण्डल » 7; सूक्त » 72; मन्त्र » 5
    अष्टक » 5; अध्याय » 5; वर्ग » 19; मन्त्र » 5

    भावार्थ -
    हे ( नासत्या ) कभी असत्य व्यवहार न करने हारे, सत्पुरुषों के हित के विरुद्ध कभी न करने वाले जनो ! ( पश्चातात् पुरस्तात् अधरात् उदक्तात् ) पश्चिम, पूर्व, उत्तर और दक्षिण से भी आप लोग ( पाञ्चजन्येन राया ) पांचों जनों के हितकारी धन सहित ( विश्वतः आ यातम् ) सभी ओर से आया जाया करो । ( यूयं स्वस्तिभिः सदा नः पात ) हे विद्वान् जनो ! आप लोग हमें उत्तम साधनों से रक्षा करो । इत्येकोनविंशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते ॥ छन्दः – १, २, ३, ४ निचृत् त्रिष्टुप् । ५ विराट् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top