Loading...
ऋग्वेद मण्डल - 7 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 73/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यन्तो॒ दधा॑नाः । पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥

    स्वर सहित पद पाठ

    अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । स्तोम॑म् । दे॒व॒ऽयन्तः॑ । दधा॑नाः । पु॒रु॒ऽदंसा॑ । पु॒रु॒ऽतमा॑ । पु॒रा॒ऽजा । अम॑र्त्या । ह॒व॒ते॒ । अ॒श्विना॑ । गीः ॥


    स्वर रहित मन्त्र

    अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः । पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥

    स्वर रहित पद पाठ

    अतारिष्म । तमसः । पारम् । अस्य । प्रति । स्तोमम् । देवऽयन्तः । दधानाः । पुरुऽदंसा । पुरुऽतमा । पुराऽजा । अमर्त्या । हवते । अश्विना । गीः ॥ ७.७३.१

    ऋग्वेद - मण्डल » 7; सूक्त » 73; मन्त्र » 1
    अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 1

    भावार्थ -
    हम लोग ( देवयन्तः ) उत्तम विद्वानों और शुभ गुणों को अपनाना चाहते हुए और ( स्तोमं ) स्तुति और स्तुत्य कार्य को ( प्रति दधानाः ) प्रत्येक दिन धारण करते हुए ( अस्य ) इस ( तमसः ) और अज्ञान दुःख के ( पारम् अतारिष्म ) पार हो जायें । हे ( अश्विना ) उत्तम जितेन्द्रिय स्त्री पुरुषो ! ( गीः ) उत्तम विद्वान् पुरुष ( पुरुदंसा ) बहुत से उत्तम कर्मों को करने वाले, (पुरु-तमा) बहुतों में उत्तम, ( पुरु-जा ) सब के आगे अग्रणीवत् चलने वाले, ( अमर्त्या ) साधारण मनुष्यों से विशेष आप दोनों की ( हवते ) प्रशंसा करता है ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते । छन्दः—१, ५ विराट् त्रिष्टुप् । २, ३, निचृत् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top