Loading...
ऋग्वेद मण्डल - 7 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 73/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च । अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥

    स्वर सहित पद पाठ

    नि । ऊँ॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ । अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥


    स्वर रहित मन्त्र

    न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥

    स्वर रहित पद पाठ

    नि । ऊँ इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च । अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥ ७.७३.२

    ऋग्वेद - मण्डल » 7; सूक्त » 73; मन्त्र » 2
    अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 2

    भावार्थ -
    हे ( नासत्या ) प्रमुख, सत्यनिष्ठ, ( अश्विना ) जितेन्द्रिय स्त्री पुरुषो ! ( यः ) जो ( प्रियः ) प्रिय ( मनुषः ) मननशील, (होता) ज्ञान का देने वाला, पुरुष ( यजते ) यज्ञ करता, (वन्दते च ) भगवान् की स्तुति करता या ज्ञान देता, सत्संग करता और प्रणाम और उपदेशादि करता है और जो ( विदथेषु ) यज्ञों और संग्रामों में ( प्रयस्वान्) प्रयत्नशील होकर (वाम् आ वोचे ) तुम दोनों की अभ्यर्थना करता है आप उसके ( उपाके ) समीप ( मध्वः अश्नीतं ) मधु, ज्ञान और अन्नादि प्राप्त करो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते । छन्दः—१, ५ विराट् त्रिष्टुप् । २, ३, निचृत् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top