ऋग्वेद - मण्डल 7/ सूक्त 73/ मन्त्र 2
न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च । अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥
स्वर सहित पद पाठनि । ऊँ॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ । अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥
स्वर रहित मन्त्र
न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥
स्वर रहित पद पाठनि । ऊँ इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च । अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥ ७.७३.२
ऋग्वेद - मण्डल » 7; सूक्त » 73; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 2
विषय - उन के कर्तव्य और उपदेश ।
भावार्थ -
हे ( नासत्या ) प्रमुख, सत्यनिष्ठ, ( अश्विना ) जितेन्द्रिय स्त्री पुरुषो ! ( यः ) जो ( प्रियः ) प्रिय ( मनुषः ) मननशील, (होता) ज्ञान का देने वाला, पुरुष ( यजते ) यज्ञ करता, (वन्दते च ) भगवान् की स्तुति करता या ज्ञान देता, सत्संग करता और प्रणाम और उपदेशादि करता है और जो ( विदथेषु ) यज्ञों और संग्रामों में ( प्रयस्वान्) प्रयत्नशील होकर (वाम् आ वोचे ) तुम दोनों की अभ्यर्थना करता है आप उसके ( उपाके ) समीप ( मध्वः अश्नीतं ) मधु, ज्ञान और अन्नादि प्राप्त करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते । छन्दः—१, ५ विराट् त्रिष्टुप् । २, ३, निचृत् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें