ऋग्वेद - मण्डल 7/ सूक्त 73/ मन्त्र 3
अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् । श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥
स्वर सहित पद पाठअहे॑म । य॒ज्ञम् । प॒थाम् । उ॒रा॒णाः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् । श्रु॒ष्टी॒वाऽइ॑व । प्रऽइ॑षितः । वा॒म् । अ॒बो॒धि॒ । प्रति॑ । स्तोमैः॑ । जर॑माणः । वसि॑ष्ठः ॥
स्वर रहित मन्त्र
अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् । श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥
स्वर रहित पद पाठअहेम । यज्ञम् । पथाम् । उराणाः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् । श्रुष्टीवाऽइव । प्रऽइषितः । वाम् । अबोधि । प्रति । स्तोमैः । जरमाणः । वसिष्ठः ॥ ७.७३.३
ऋग्वेद - मण्डल » 7; सूक्त » 73; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 3
विषय - उन के कर्तव्य और उपदेश ।
भावार्थ -
हम लोग ( यज्ञम् उराणाः ) बहुत २ यज्ञ करते हुए (पथा) अपने जीवन के मार्ग की ( अहेम ) वृद्धि करें । हे ( वृषणा ) बलवान् स्त्री पुरुषो ! आप लोग इस ( सुवृक्तिम् ) सुखदायिनी सुमति का ( जुषेथा ) प्रेम पूर्वक सेवन करो। ( जरमाणः वसिष्ठः ) उपदेश करने हारा सर्वोत्तम वसु, पूर्ण ब्रह्मचारी विद्वान् पुरुष ( स्तोमैः ) नाना उपदेश योग्य वचनों से ( प्रेषितः श्रुष्ठीवा इव ) भेजे दूत के समान, ( प्रेषित: ) उत्तम इच्छा से युक्त ( श्रृष्टीवा ) श्रुति वचनों का ज्ञाता होकर (वाम् प्रति अबोधि) आप दोनों को ज्ञानवान् करे ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते । छन्दः—१, ५ विराट् त्रिष्टुप् । २, ३, निचृत् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें