Loading...
ऋग्वेद मण्डल - 7 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 74/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - आर्षीभुरिग्बृहती स्वरः - मध्यमः

    अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीय॑न्ति॒ बिभ्र॑तः । म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥

    स्वर सहित पद पाठ

    अश्वा॑सः । ये । वा॒म् । उप॑ । दा॒शुषः॑ । गृ॒हम् । यु॒वाम् । दीय॑न्ति । बिभ्र॑तः । म॒क्षु॒युऽभिः॑ । न॒रा॒ । हये॑भिः । अ॒श्वि॒ना॒ । आ । दे॒वा॒ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥


    स्वर रहित मन्त्र

    अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः । मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥

    स्वर रहित पद पाठ

    अश्वासः । ये । वाम् । उप । दाशुषः । गृहम् । युवाम् । दीयन्ति । बिभ्रतः । मक्षुयुऽभिः । नरा । हयेभिः । अश्विना । आ । देवा । यातम् । अस्मयू इत्यस्मऽयू ॥ ७.७४.४

    ऋग्वेद - मण्डल » 7; सूक्त » 74; मन्त्र » 4
    अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 4

    भावार्थ -
    हे ( अश्विना ) उत्तम अश्वों, इन्द्रियों और विद्वानों के स्वामी जनो ! हे ( नरा ) नायकवत् स्त्री पुरुषवर्गो ! ( ये ) जो ( वाम् ) आप लोगों के ( अश्वासः ) अश्व, वेग से जाने वाले साधन वा विद्यावान् पुरुष ( युवां बिभ्रतः ) आप दोनों को धारण करते हुए, ( दाशुषः गृहं ) उस देने वाले प्रभु के घर तक ( दीयन्ति ) पहुंचा देते हैं उनही ( मक्षूयुभिः हवेभिः ) शीघ्रकारी अश्वों, साधनों वा विद्वानों से हे ( देवा ) स्त्री पुरुषो ! हे ( नरा ) नायक जनो ! आप ( अस्मयू ) हमें चाहते हुए ( यातम् ) आओ जाओ, जीवन यात्रा करो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते ॥ छन्दः – १, ३ निचृद् बृहती । २, ४, ६ आर्षी भुरिग् बृहती । ५ आर्षी बृहती ॥ षडृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top