Loading...
ऋग्वेद मण्डल - 7 के सूक्त 92 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 92/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - वायु: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः । घ्नन्तो॑ वृ॒त्राणि॑ सू॒रिभि॑: ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥

    स्वर सहित पद पाठ

    ये । वा॒यवे॑ । इ॒न्द्र॒ऽमाद॑नासः । आऽदे॑वासः । नि॒ऽतोश॑नासः । अ॒र्यः । घ्नन्तः॑ । वृ॒त्राणि॑ । सू॒रिऽभिः॑ । स्या॒म॒ । स॒स॒ह्वांसः॑ । यु॒धा । नृऽभिः॑ । अ॒मित्रा॑न् ॥


    स्वर रहित मन्त्र

    ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । घ्नन्तो वृत्राणि सूरिभि: ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥

    स्वर रहित पद पाठ

    ये । वायवे । इन्द्रऽमादनासः । आऽदेवासः । निऽतोशनासः । अर्यः । घ्नन्तः । वृत्राणि । सूरिऽभिः । स्याम । ससह्वांसः । युधा । नृऽभिः । अमित्रान् ॥ ७.९२.४

    ऋग्वेद - मण्डल » 7; सूक्त » 92; मन्त्र » 4
    अष्टक » 5; अध्याय » 6; वर्ग » 14; मन्त्र » 4

    भावार्थ -
    ( ये ) जो ( वायवः ) बलवान् पुरुष ( इन्द्र-मादनासः ) आत्मा प्राणों के समान शत्रुहन्ता, प्रजा को प्रसन्न करने में समर्थ जो ( आदेवासः ) अपने सब ओर विद्वान् और विजयाभिलाषी व्यवहारज्ञ पुरुषों को रखते हैं और ( अर्य: ) शत्रु के ( नितोशनासः ) मारने वाले हों ऐसे ( सूरिभिः ) शासक नायकों और विद्वानों के द्वारा हम लोग ( वृत्राणि घ्नन्तः ) विघ्नकारक दुष्टों, शत्रुओं का नाश और धनों को प्राप्त करते हुए ( युधा ) युद्ध द्वारा ( नृभिः अमित्रान् सासह्नांसः ) वीर पुरुषों द्वारा शत्रुओं को पराजय करने वाले होवें ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १, ३—५ वायुः । २ इन्द्रवायू देवते । छन्दः —१ निचृत् त्रिष्टुप् । २, ३, ४ विराट् त्रिष्टुप् । ५ आर्षी त्रिष्टुप् ॥

    इस भाष्य को एडिट करें
    Top