ऋग्वेद - मण्डल 7/ सूक्त 92/ मन्त्र 5
आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठआ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । य॒ज्ञम् । वायो॒ इति॑ । अ॒स्मिन् । सव॑ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
आ नो नियुद्भि: शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् । वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठआ । नः । नियुत्ऽभिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । यज्ञम् । वायो इति । अस्मिन् । सवने । मादयस्व । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.९२.५
ऋग्वेद - मण्डल » 7; सूक्त » 92; मन्त्र » 5
अष्टक » 5; अध्याय » 6; वर्ग » 14; मन्त्र » 5
अष्टक » 5; अध्याय » 6; वर्ग » 14; मन्त्र » 5
विषय - विवेकी वीर जनों के कर्त्तव्य ।
भावार्थ -
हे ( वायो ) बलवान् वीरजन ! तू ( शतिनीभिः ) सौ २ भटों के स्वामी, नायकों तथा हज़ार २ के भटों के स्वामी, नायकों वाली ( नियुद्भिः ) अश्व सेनाओं सहित ( नः यज्ञं उप याहि ) हमारे यज्ञ, राज्य को प्राप्त हो । ( अस्मिन् सवने मादयस्व ) इस ऐश्वर्ययुक्त शासन में तू अति प्रसन्न हो और अन्यों को भी प्रसन्न कर । हे विद्वानो ! वीर पुरुषो ! आप लोग ( स्वस्तिभिः नः सदा पात ) उत्तम उपदेशवचनों और कल्याणकारी उपायों से हमारी सदा रक्षा किया करें । इति चतुर्दशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १, ३—५ वायुः । २ इन्द्रवायू देवते । छन्दः —१ निचृत् त्रिष्टुप् । २, ३, ४ विराट् त्रिष्टुप् । ५ आर्षी त्रिष्टुप् ॥
इस भाष्य को एडिट करें