Loading...
ऋग्वेद मण्डल - 7 के सूक्त 93 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 93/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - इन्द्राग्नी छन्दः - आर्षीत्रिष्टुप् स्वरः - धैवतः

    ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ । क्षय॑न्तौ रा॒यो यव॑सस्य॒ भूरे॑: पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वे॑: ॥

    स्वर सहित पद पाठ

    ता । सा॒न॒सी इति॑ । श॒व॒सा॒ना॒ । हि । भू॒तम् । सा॒क॒म्ऽवृधा॑ । शव॑सा । शू॒शु॒ऽवांसा॑ । क्षय॑न्तौ । रा॒यः । यव॑सस्य । भूरेः॑ । पृ॒ङ्क्तम् । वाज॑स्य । स्थवि॑रस्य । घृष्वेः॑ ॥


    स्वर रहित मन्त्र

    ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा । क्षयन्तौ रायो यवसस्य भूरे: पृङ्क्तं वाजस्य स्थविरस्य घृष्वे: ॥

    स्वर रहित पद पाठ

    ता । सानसी इति । शवसाना । हि । भूतम् । साकम्ऽवृधा । शवसा । शूशुऽवांसा । क्षयन्तौ । रायः । यवसस्य । भूरेः । पृङ्क्तम् । वाजस्य । स्थविरस्य । घृष्वेः ॥ ७.९३.२

    ऋग्वेद - मण्डल » 7; सूक्त » 93; मन्त्र » 2
    अष्टक » 5; अध्याय » 6; वर्ग » 15; मन्त्र » 2

    भावार्थ -
    ( ता ) वे दोनों ( सानसी ) सब से सेवा करने योग्य, सब के शरणीय, सब के दान देने वाले और ( शवसाना ) बलपूर्वक ऐश्वर्य का भोग करने वाले, ( साकं-बृधा ) एक साथ वृद्धि को प्राप्त और ( शवसा ) बल से ( शुशुवांसा ) बढ़ते ( भूतम् ) रहो । और ( भूरेः यवसस्य ) बहुत से अन्न और ( राय: ) दान देने योग्य धन पर ( क्षयन्तौ ) ऐश्वर्य, प्रभुत्व करते हुए ( भूरेः ) बहुत बड़े ( स्थविरस्य ) चिरस्थायी ( घृष्वे: ) शत्रुनाशक ( वाजस्य ) बल, सैन्य को ( पृक्तम् ) अपने साथ मिलाये रक्खो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ इन्द्राग्नी देवते ।। छन्दः –१, ८ निचृत् त्रिष्टुप् । २,५ आर्षी त्रिष्टुप् । ३, ४, ६, ७ विराट् त्रिष्टुप् ॥ अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top