Loading...
ऋग्वेद मण्डल - 8 के सूक्त 100 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 100/ मन्त्र 2
    ऋषिः - नेमो भार्गवः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोम॑: । अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥

    स्वर सहित पद पाठ

    दधा॑मि । ते॒ । मधु॑नः । भ॒क्षम् । अग्रे॑ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः॑ । असः॑ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा॑ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ॥


    स्वर रहित मन्त्र

    दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोम: । असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि ॥

    स्वर रहित पद पाठ

    दधामि । ते । मधुनः । भक्षम् । अग्रे । हितः । ते । भागः । सुतः । अस्तु । सोमः । असः । च । त्वम् । दक्षिणतः । सखा । मे । अध । वृत्राणि । जङ्घनाव । भूरि ॥ ८.१००.२

    ऋग्वेद - मण्डल » 8; सूक्त » 100; मन्त्र » 2
    अष्टक » 6; अध्याय » 7; वर्ग » 4; मन्त्र » 2

    भावार्थ -
    हे ऐश्वर्यवन् ! ( ते ) तेरे दिये ( मधुनः भक्षम् ) मधुर अन्न के भोग्य फल को मैं ( अग्रे दधामि ) सदा अपने आगे लक्ष्य रूप से रखता हूं। और ( ते भागः ) तेरा भाग ( सुतः सोमः ते हितः अस्तु ) यह उत्पादित ऐश्वर्य सब तेरा ही दिया, तेरे ही अर्पण हो। और तू ( च मे) यदि मेरा ( दक्षिणतः सखा असः ) दायें ओर, सबसे बड़ा, प्रबल सखा, हो ( अथ ) तो तू और मैं दोनों मिलकर ( भूरि वृत्राणि ) बहुत से विघ्नों को ( जंघनाव ) विनाश करें।

    ऋषि | देवता | छन्द | स्वर - नेमो भार्गवः। ४, ५ इन्द्र ऋषिः॥ देवताः—१—९, १२ इन्द्रः। १०, ११ वाक्॥ छन्दः—१, ४ पादनिचृत् त्रिष्टुप्। २, ११ निचृत् त्रिष्टुप्। ३, ५, १२ त्रिष्टुप्। १० विराट् त्रिष्टुप्। ६ निचृज्जगती। ७, ८ अनुष्टुप्। ९ निचृदनुष्टुप्॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top