ऋग्वेद - मण्डल 8/ सूक्त 14/ मन्त्र 1
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्र:
छन्दः - विराड्गायत्री
स्वरः - षड्जः
यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् । स्तो॒ता मे॒ गोष॑खा स्यात् ॥
स्वर सहित पद पाठयत् । इ॒न्द्र॒ । अ॒हम् । यथा॑ । त्वम् । ईशी॑य । वस्वः॑ । एकः॑ । इत् । स्तो॒ता । मे॒ । गोऽस॑खा । स्या॒त् ॥
स्वर रहित मन्त्र
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । स्तोता मे गोषखा स्यात् ॥
स्वर रहित पद पाठयत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् । स्तोता । मे । गोऽसखा । स्यात् ॥ ८.१४.१
ऋग्वेद - मण्डल » 8; सूक्त » 14; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 14; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 14; मन्त्र » 1
विषय - ईश्वर से ऐश्वर्यादि की प्रार्थनाएं ।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! ( यथा ) जिस प्रकार ( त्वम् एकः ( इत् ) तू एक अद्वितीय ही ( वस्वः ईशीय ) ऐश्वर्य और बसे जीवगण का स्वामी है, ( यद् अहं ) वैसे ही जो मैं होऊं। फिर जिस प्रकार तेरा ( स्तोता गो-सखा ) स्तुतिकर्त्ता उत्तम वाणियों और इन्द्रियों का मित्र होता है उसी प्रकार इस लोक में ऐश्वर्यसम्पन्न ( मे ) मेरा ( स्तोता ) स्तुतिकर्त्ता वा उपदेष्टा विद्वान् भी ( गो-सखा ) भूमि का मित्र, वाणी का मित्र, गोसम्पदा का मित्र, 'गो' धनुष डोरी का मित्र, अर्थात् भूमि, वाणी, पशु और शस्त्रादिसम्पन्न बलवान् ( स्यात् ) हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ ऋषी॥ इन्द्रो देवता॥ छन्दः—१, ११ विराड् गायत्री। २, ४, ५, ७, १५ निचृद्गायत्री। ३, ६, ८—१०, १२—१४ गायत्री॥ पञ्चदशं सूक्तम्॥
इस भाष्य को एडिट करें