ऋग्वेद - मण्डल 8/ सूक्त 14/ मन्त्र 2
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ । यद॒हं गोप॑ति॒: स्याम् ॥
स्वर सहित पद पाठशिक्षे॑यम् । अ॒स्मै॒ । दित्से॑यम् । शची॑ऽपते । म॒नी॒षिणे॑ । यत् । अ॒हम् । गोऽप॑तिः । स्या॒म् ॥
स्वर रहित मन्त्र
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे । यदहं गोपति: स्याम् ॥
स्वर रहित पद पाठशिक्षेयम् । अस्मै । दित्सेयम् । शचीऽपते । मनीषिणे । यत् । अहम् । गोऽपतिः । स्याम् ॥ ८.१४.२
ऋग्वेद - मण्डल » 8; सूक्त » 14; मन्त्र » 2
अष्टक » 6; अध्याय » 1; वर्ग » 14; मन्त्र » 2
अष्टक » 6; अध्याय » 1; वर्ग » 14; मन्त्र » 2
विषय - गोपति होने की प्रार्थना।
भावार्थ -
हे ( शचीपते ) शक्तियों और वाणियों के स्वामिन् ! ( यद् अहं गोपतिः स्याम् ) जो मैं 'गोपति', भूमिपति, वाणियों का स्वामी विद्वान् एवं धनुर्धर होऊं तो ( अस्मै मनीषिणे ) इस मन पर वश करने वाले मनस्वी शिष्य को ( शिक्षेयं ) ज्ञान की शिक्षा दूं। ( अस्मै मनीषिणे ) इस ज्ञान के देने वाले विद्वान् को ( दित्सेयं ) धनादि देने की इच्छा करूं और ( शिक्षेयं ) दूं भी।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ ऋषी॥ इन्द्रो देवता॥ छन्दः—१, ११ विराड् गायत्री। २, ४, ५, ७, १५ निचृद्गायत्री। ३, ६, ८—१०, १२—१४ गायत्री॥ पञ्चदशं सूक्तम्॥
इस भाष्य को एडिट करें