Loading...
ऋग्वेद मण्डल - 8 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 3
    ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिन॑: । सु॒ताव॑न्तो हवामहे ॥

    स्वर सहित पद पाठ

    ब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिन: । सुतावन्तो हवामहे ॥

    स्वर रहित पद पाठ

    ब्रह्माणः । त्वा । वयम् । युजा । सोमऽपाम् । इन्द्र । सोमिनः । सुतऽवन्तः । हवामहे ॥ ८.१७.३

    ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 3
    अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 3

    भावार्थ -
    ( वयं ब्रह्माणः ) हम ब्राह्मण, स्तुतिकर्त्ता एवं ब्रह्मचारी जन, ( सोमिनः ) 'सोम' अर्थात् उत्तम ज्ञान, अन्न, सन्तान से युक्त और ( सुतवन्तः ) उत्तम पुत्रादिमान् होकर ( युजा ) योग द्वारा वा उत्तम गुरु शिष्यरूप सम्बन्ध द्वारा ( सोमपां त्वाम् ) सोम, शिष्यादि के पालक तुझको (हवामहे) प्रार्थना करते हैं। इसी प्रकार हे राजन् ! हम ( ब्रह्माणः ) धनसम्पन्न जन, ऐश्वर्यवान् और अन्नादिसम्पन्न होकर तुझे ऐश्वर्य पालक स्वीकार करें।

    ऋषि | देवता | छन्द | स्वर - इरिम्बिठिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१—३, ७, ८ गायत्री। ४—६, ९—१२ निचृद् गायत्री। १३ विराड् गायत्री। १४ आसुरी बृहती। १५ आर्षी भुरिग् बृहती॥ पञ्चदशचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top