ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 3
ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिन॑: । सु॒ताव॑न्तो हवामहे ॥
स्वर सहित पद पाठब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिन: । सुतावन्तो हवामहे ॥
स्वर रहित पद पाठब्रह्माणः । त्वा । वयम् । युजा । सोमऽपाम् । इन्द्र । सोमिनः । सुतऽवन्तः । हवामहे ॥ ८.१७.३
ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 3
विषय - उसका हृदय में आह्वान और धारण ।
भावार्थ -
( वयं ब्रह्माणः ) हम ब्राह्मण, स्तुतिकर्त्ता एवं ब्रह्मचारी जन, ( सोमिनः ) 'सोम' अर्थात् उत्तम ज्ञान, अन्न, सन्तान से युक्त और ( सुतवन्तः ) उत्तम पुत्रादिमान् होकर ( युजा ) योग द्वारा वा उत्तम गुरु शिष्यरूप सम्बन्ध द्वारा ( सोमपां त्वाम् ) सोम, शिष्यादि के पालक तुझको (हवामहे) प्रार्थना करते हैं। इसी प्रकार हे राजन् ! हम ( ब्रह्माणः ) धनसम्पन्न जन, ऐश्वर्यवान् और अन्नादिसम्पन्न होकर तुझे ऐश्वर्य पालक स्वीकार करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - इरिम्बिठिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१—३, ७, ८ गायत्री। ४—६, ९—१२ निचृद् गायत्री। १३ विराड् गायत्री। १४ आसुरी बृहती। १५ आर्षी भुरिग् बृहती॥ पञ्चदशचं सूक्तम्॥
इस भाष्य को एडिट करें