Loading...
ऋग्वेद मण्डल - 8 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 1
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे । ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥

    स्वर सहित पद पाठ

    अ॒ग्निः । उ॒क्थे । पु॒रःऽहि॑तः । ग्रावा॑णः । ब॒र्हिः । अ॒ध्व॒रे । ऋ॒चा । या॒मि॒ । म॒रुतः॑ । ब्रह्म॑णः । पति॑म् । दे॒वान् । अवः॑ । वरे॑ण्यम् ॥


    स्वर रहित मन्त्र

    अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे । ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम् ॥

    स्वर रहित पद पाठ

    अग्निः । उक्थे । पुरःऽहितः । ग्रावाणः । बर्हिः । अध्वरे । ऋचा । यामि । मरुतः । ब्रह्मणः । पतिम् । देवान् । अवः । वरेण्यम् ॥ ८.२७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 1

    भावार्थ -
    (अध्वरे ) अविनाशी ( उक्थे ) ( उत्तम वेदवचन और ईश्वरविषयक ज्ञानोपदेश प्राप्त करने के लिये ( अग्निः ) ज्ञानी पुरुष ( पुरोहितः ) आगे अग्रासन पर स्थापित हो, और (ग्रावाणः ) उपदेष्टाजन और (बर्हिः ) यज्ञ वा आकाश वा सूर्यवत् तेजस्वीजन भी अग्रासन पर स्थापित हों। मैं ( ऋचा ) वेदवचन, अर्चा सत्कार सहित, (मरुतः) विद्वान् पुरुषों और ( ब्रह्मणः पतिम् ) वेद और ब्रह्मज्ञान के पालक विद्वान् और ( देवान् ) ज्ञानप्रकाशक पुरुषों से ( वरेण्यम् ) वरण करने योग्य श्रेष्ठ (अवः ) ज्ञान की ( यामि ) याचना करूं और उनसे उस ज्ञान को प्राप्त करूं।

    ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वत ऋषिः॥ विश्वेदेवा देवताः॥ छन्द:—१, ७,९ निचृद् बृहती। ३ शकुमती बृहती। ५, ११, १३ विराड् बृहती। १५ आर्ची बृहती॥ १८, १९, २१ बृहती। २, ८, १४, २० पंक्ति:। ४, ६, १६, २२ निचृत् पंक्तिः। १० पादनिचृत् पंक्तिः। १२ आर्ची स्वराट् पंक्ति:। १७ विराट् पंक्तिः॥ द्वाविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top