ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 25
ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः
देवता - वायु:
छन्दः - गायत्री
स्वरः - षड्जः
स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः । कृ॒धि वाजाँ॑ अ॒पो धिय॑: ॥
स्वर सहित पद पाठसः । त्वम् । नः॒ । दे॒व॒ । मन॑सा । वायो॒ इति॑ । म॒न्दा॒नः । अ॒ग्रि॒यः । कृ॒धि । वाजा॑न् । अ॒पः । धियः॑ ॥
स्वर रहित मन्त्र
स त्वं नो देव मनसा वायो मन्दानो अग्रियः । कृधि वाजाँ अपो धिय: ॥
स्वर रहित पद पाठसः । त्वम् । नः । देव । मनसा । वायो इति । मन्दानः । अग्रियः । कृधि । वाजान् । अपः । धियः ॥ ८.२६.२५
ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 25
अष्टक » 6; अध्याय » 2; वर्ग » 30; मन्त्र » 5
अष्टक » 6; अध्याय » 2; वर्ग » 30; मन्त्र » 5
विषय - प्रभु से ऐश्वर्य की याचना ।
भावार्थ -
हे (देव) प्रभो ! सर्व सुखों के दातः ! हे (वायो) सर्वप्राण ! सर्वसंञ्चालक ! ( सः त्वं ) वह तू ( अग्रियः ) सर्वश्रेष्ठ, (नः मनसा मन्दानः ) हमें ज्ञान से तृप्त, आनन्दित करता हुआ, (वाजान् अपः धियः कृधि ) सत्, ऐश्वर्य, ज्ञान और कर्म प्रदान कर। इति त्रिंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वमना वैयश्वो वाङ्गिरस ऋषिः॥ १—१९ अश्विनौ। २०—२५ वायुदेवता॥ छन्दः—१, ३, ४, ६, ७ उष्णिक्। २, ८, २३ विराडुष्णिक्। ५, ९—१५, २२ निचृदुष्णिक्। २४ पादनिचृदुष्णिक्। १६, १९ विराड् गायत्री। १७, १८, २१ निचृद् गायत्री। २५ गायत्री। २० विराडनुष्टुप्॥ पञ्चविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें