Loading...
ऋग्वेद मण्डल - 8 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 2
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः । विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तार॑: ॥

    स्वर सहित पद पाठ

    आ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती॑न् । उ॒षसा॑ । नक्त॑म् । ओष॑धीः । विश्वे॑ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒ऽअ॒वि॒तारः॑ ॥


    स्वर रहित मन्त्र

    आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः । विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितार: ॥

    स्वर रहित पद पाठ

    आ । पशुम् । गासि । पृथिवीम् । वनस्पतीन् । उषसा । नक्तम् । ओषधीः । विश्वे । च । नः । वसवः । विश्वऽवेदसः । धीनाम् । भूत । प्रऽअवितारः ॥ ८.२७.२

    ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 2

    भावार्थ -
    हे विद्वन् ! तू ( पशुम् ) पशु को, ( पृथिवीम् ) भूमि को और ( वनस्पतीन् ) बड़े २ वृक्षों को और ( ओषधीः ) अन्न लतादि को ( उषासानक्तम् ) दिन रात, प्रातः सायं ( आ गासि ) प्राप्त किया कर। हे ( विश्व-वेदसः ) सब प्रकार के ज्ञानों को जानने वाले ( वसवः ) राष्ट्र वासी ज्ञानी पुरुषो ! आप लोग ( विश्वे ) सब ( नः धीनां ) हमारी बुद्धियों और सत्कर्मों के ( प्र अवितारः भूत ) उत्तम रीति से रक्षक होकर रहो।

    ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वत ऋषिः॥ विश्वेदेवा देवताः॥ छन्द:—१, ७,९ निचृद् बृहती। ३ शकुमती बृहती। ५, ११, १३ विराड् बृहती। १५ आर्ची बृहती॥ १८, १९, २१ बृहती। २, ८, १४, २० पंक्ति:। ४, ६, १६, २२ निचृत् पंक्तिः। १० पादनिचृत् पंक्तिः। १२ आर्ची स्वराट् पंक्ति:। १७ विराट् पंक्तिः॥ द्वाविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top