ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 2
आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः । विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तार॑: ॥
स्वर सहित पद पाठआ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती॑न् । उ॒षसा॑ । नक्त॑म् । ओष॑धीः । विश्वे॑ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒ऽअ॒वि॒तारः॑ ॥
स्वर रहित मन्त्र
आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः । विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितार: ॥
स्वर रहित पद पाठआ । पशुम् । गासि । पृथिवीम् । वनस्पतीन् । उषसा । नक्तम् । ओषधीः । विश्वे । च । नः । वसवः । विश्वऽवेदसः । धीनाम् । भूत । प्रऽअवितारः ॥ ८.२७.२
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 2
विषय - विद्वान् से ज्ञान की याचना।
भावार्थ -
हे विद्वन् ! तू ( पशुम् ) पशु को, ( पृथिवीम् ) भूमि को और ( वनस्पतीन् ) बड़े २ वृक्षों को और ( ओषधीः ) अन्न लतादि को ( उषासानक्तम् ) दिन रात, प्रातः सायं ( आ गासि ) प्राप्त किया कर। हे ( विश्व-वेदसः ) सब प्रकार के ज्ञानों को जानने वाले ( वसवः ) राष्ट्र वासी ज्ञानी पुरुषो ! आप लोग ( विश्वे ) सब ( नः धीनां ) हमारी बुद्धियों और सत्कर्मों के ( प्र अवितारः भूत ) उत्तम रीति से रक्षक होकर रहो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वत ऋषिः॥ विश्वेदेवा देवताः॥ छन्द:—१, ७,९ निचृद् बृहती। ३ शकुमती बृहती। ५, ११, १३ विराड् बृहती। १५ आर्ची बृहती॥ १८, १९, २१ बृहती। २, ८, १४, २० पंक्ति:। ४, ६, १६, २२ निचृत् पंक्तिः। १० पादनिचृत् पंक्तिः। १२ आर्ची स्वराट् पंक्ति:। १७ विराट् पंक्तिः॥ द्वाविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें