Loading...
ऋग्वेद मण्डल - 8 के सूक्त 28 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 28/ मन्त्र 1
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - गायत्री स्वरः - षड्जः

    ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् । वि॒दन्नह॑ द्वि॒तास॑नन् ॥

    स्वर सहित पद पाठ

    ये । त्रिं॒शति॑ । त्रयः॑ । प॒रः । दे॒वासः॑ । ब॒र्हिः । आ । अस॑दन् । वि॒दन् । अह॑ । द्वि॒ता । अ॒स॒न॒म् ॥


    स्वर रहित मन्त्र

    ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् । विदन्नह द्वितासनन् ॥

    स्वर रहित पद पाठ

    ये । त्रिंशति । त्रयः । परः । देवासः । बर्हिः । आ । असदन् । विदन् । अह । द्विता । असनम् ॥ ८.२८.१

    ऋग्वेद - मण्डल » 8; सूक्त » 28; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 35; मन्त्र » 1

    भावार्थ -

    ( ये ) जो ( देवासः ) तेजस्वी, उत्तम दानशील, और विजयेच्छुक, ( त्रिंशति त्रयः ) तीस ऊपर तीन अर्थात् संख्या में ३३ विद्वान् वीर जन, ( बर्हिः आसदन ) यज्ञ, उत्तम आसन वा राष्ट्र के उत्तम पद प्राप्त करते हैं, वे ( द्विता विदन् ) सत् और असत् दोनों का ज्ञान करें। और ( असनन् ) निग्रह और अनुग्रह दोनों के देने वाले हों।

    ऋषि | देवता | छन्द | स्वर -

    मनुर्वैवस्वत ऋषिः॥ विश्वेदेवा देवताः॥ छन्दः—१, २ गायत्री। ३, ५, विराड् गायत्री। ४ विराडुष्णिक्॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top