ऋग्वेद - मण्डल 8/ सूक्त 29/ मन्त्र 1
ऋषिः - मनुर्वैवस्वतः कश्यपो वा मारीचः
देवता - विश्वेदेवा:
छन्दः - आर्चीगायत्री
स्वरः - षड्जः
ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥
स्वर सहित पद पाठब॒भ्रुः । एकः॑ । विषु॑णः । सू॒नरः॑ । युवा॑ । अ॒ञ्जि । अ॒ङ्क्ते॒ । हि॒र॒ण्यय॑म् ॥
स्वर रहित मन्त्र
बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥
स्वर रहित पद पाठबभ्रुः । एकः । विषुणः । सूनरः । युवा । अञ्जि । अङ्क्ते । हिरण्ययम् ॥ ८.२९.१
ऋग्वेद - मण्डल » 8; सूक्त » 29; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 1
विषय - विश्व के एक अद्वितीय अध्यक्ष का वर्णन ।
भावार्थ -
( बभ्रुः ) सबका भरण पोषण करने में समर्थ, (वि-षुणः ) सब ओर जाने में समर्थ, ( सु-नरः ) उत्तम नेता, ( युवा ) बलवान् ( हिरण्यम् ) सुवर्ण के समान दीप्तियुक्त, सुन्दर ( अञ्जि ) रूप को ( अंक्ते ) प्रकट करता है, वह विश्व में प्रभु, और देह में आत्मा है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वतः कश्यपो वा मारीच ऋषिः॥ विश्वेदेवा देवताः॥ छन्दः— १, २ आर्ची गायत्री। ३, ४, १० आर्ची स्वराड् गायत्री। ५ विराड् गायत्री। ६—९ आर्ची भुरिग्गायत्री॥ नवर्चं सूक्तम् ॥
इस भाष्य को एडिट करें