Loading...
ऋग्वेद मण्डल - 8 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 29/ मन्त्र 1
    ऋषिः - मनुर्वैवस्वतः कश्यपो वा मारीचः देवता - विश्वेदेवा: छन्दः - आर्चीगायत्री स्वरः - षड्जः

    ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥

    स्वर सहित पद पाठ

    ब॒भ्रुः । एकः॑ । विषु॑णः । सू॒नरः॑ । युवा॑ । अ॒ञ्जि । अ॒ङ्क्ते॒ । हि॒र॒ण्यय॑म् ॥


    स्वर रहित मन्त्र

    बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥

    स्वर रहित पद पाठ

    बभ्रुः । एकः । विषुणः । सूनरः । युवा । अञ्जि । अङ्क्ते । हिरण्ययम् ॥ ८.२९.१

    ऋग्वेद - मण्डल » 8; सूक्त » 29; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 1

    भावार्थ -
    ( बभ्रुः ) सबका भरण पोषण करने में समर्थ, (वि-षुणः ) सब ओर जाने में समर्थ, ( सु-नरः ) उत्तम नेता, ( युवा ) बलवान् ( हिरण्यम् ) सुवर्ण के समान दीप्तियुक्त, सुन्दर ( अञ्जि ) रूप को ( अंक्ते ) प्रकट करता है, वह विश्व में प्रभु, और देह में आत्मा है।

    ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वतः कश्यपो वा मारीच ऋषिः॥ विश्वेदेवा देवताः॥ छन्दः— १, २ आर्ची गायत्री। ३, ४, १० आर्ची स्वराड् गायत्री। ५ विराड् गायत्री। ६—९ आर्ची भुरिग्गायत्री॥ नवर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top