ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 23
ऋषिः - मेध्यातिथिः काण्वः
देवता - पाकस्थाम्नः कौरयाणस्य दानस्तुतिः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः । अस्तं॒ वयो॒ न तुग्र्य॑म् ॥
स्वर सहित पद पाठयस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः । अस्तम् । वयः॑ । न । तुग्र्य॑म् ॥
स्वर रहित मन्त्र
यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । अस्तं वयो न तुग्र्यम् ॥
स्वर रहित पद पाठयस्मै । अन्ये । दश । प्रति । धुरम् । वहन्ति । वह्नयः । अस्तम् । वयः । न । तुग्र्यम् ॥ ८.३.२३
ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 23
अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 3
अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 3
विषय - प्रभु से प्रार्थना और उस की स्तुति । पक्षान्तर में राजा के कर्त्तव्य ।
भावार्थ -
( तुग्रयं वयः न ) बलवान्, शत्रुहिंसक, गृह स्वामी को वेगवान् अश्व जिस प्रकार ( अस्तं ) घर की ओर ले जाते हैं इसी प्रकार (यस्मै ) जिस प्रभु के दर्शन के लिये ( अन्ये दश वह्नयः ) और दस अग्निवत् तेजस्वी शरीर को गाड़ी के समान उठाने वाले दश प्राण ( धुरं प्रति वहन्ति ) धारक आत्मा के अधीन रह कर उसको उठाते हैं ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मेध्यातिथिः काण्व ऋषिः॥ देवताः—१—२० इन्द्रः। २१—२४ पाकस्थाम्नः कौरयाणस्य दानस्तुतिः॥ छन्दः—१ कुकुम्मती बृहती। ३, ५, ७, ९, १९ निचृद् बृहती। ८ स्वराड् बृहती। १५, २४ बृहती। १७ पथ्या बृहती। २, १०, १४ सतः पंक्तिः। ४, १२, १६, १८ निचृत् पंक्तिः। ६ भुरिक् पंक्तिः। २० विराट् पंक्तिः। १३ अनुष्टुप्। ११, २१ भुरिगनुष्टुप्। २२ विराड् गायत्री। २३ निचृत् गायत्री॥ चतुर्विशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें