Loading...
ऋग्वेद मण्डल - 8 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 23
    ऋषिः - मेध्यातिथिः काण्वः देवता - पाकस्थाम्नः कौरयाणस्य दानस्तुतिः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः । अस्तं॒ वयो॒ न तुग्र्य॑म् ॥

    स्वर सहित पद पाठ

    यस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः । अस्तम् । वयः॑ । न । तुग्र्य॑म् ॥


    स्वर रहित मन्त्र

    यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । अस्तं वयो न तुग्र्यम् ॥

    स्वर रहित पद पाठ

    यस्मै । अन्ये । दश । प्रति । धुरम् । वहन्ति । वह्नयः । अस्तम् । वयः । न । तुग्र्यम् ॥ ८.३.२३

    ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 23
    अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 3

    भावार्थ -
    ( तुग्रयं वयः न ) बलवान्, शत्रुहिंसक, गृह स्वामी को वेगवान् अश्व जिस प्रकार ( अस्तं ) घर की ओर ले जाते हैं इसी प्रकार (यस्मै ) जिस प्रभु के दर्शन के लिये ( अन्ये दश वह्नयः ) और दस अग्निवत् तेजस्वी शरीर को गाड़ी के समान उठाने वाले दश प्राण ( धुरं प्रति वहन्ति ) धारक आत्मा के अधीन रह कर उसको उठाते हैं ।

    ऋषि | देवता | छन्द | स्वर - मेध्यातिथिः काण्व ऋषिः॥ देवताः—१—२० इन्द्रः। २१—२४ पाकस्थाम्नः कौरयाणस्य दानस्तुतिः॥ छन्दः—१ कुकुम्मती बृहती। ३, ५, ७, ९, १९ निचृद् बृहती। ८ स्वराड् बृहती। १५, २४ बृहती। १७ पथ्या बृहती। २, १०, १४ सतः पंक्तिः। ४, १२, १६, १८ निचृत् पंक्तिः। ६ भुरिक् पंक्तिः। २० विराट् पंक्तिः। १३ अनुष्टुप्। ११, २१ भुरिगनुष्टुप्। २२ विराड् गायत्री। २३ निचृत् गायत्री॥ चतुर्विशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top