Loading...
ऋग्वेद मण्डल - 8 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 22
    ऋषिः - मेध्यातिथिः काण्वः देवता - पाकस्थाम्नः कौरयाणस्य दानस्तुतिः छन्दः - विराड्गायत्री स्वरः - षड्जः

    रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् । अदा॑द्रा॒यो वि॒बोध॑नम् ॥

    स्वर सहित पद पाठ

    रोहि॑तम् । मे॒ । पाक॑ऽस्थामा । सु॒ऽधुर॑म् । क॒क्ष्य॒ऽप्राम् । अदा॑त् । रा॒यः । वि॒ऽबोध॑नम् ॥


    स्वर रहित मन्त्र

    रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् । अदाद्रायो विबोधनम् ॥

    स्वर रहित पद पाठ

    रोहितम् । मे । पाकऽस्थामा । सुऽधुरम् । कक्ष्यऽप्राम् । अदात् । रायः । विऽबोधनम् ॥ ८.३.२२

    ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 22
    अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 2

    भावार्थ -
    दृढ़, बलशाली, सर्वनियन्ता प्रभु में मुझे ( सुधुरं ) सुख से धारण करने योग्य ( कक्ष्य-प्राम् ) कक्षाओं, कोखों में पूर्ण ( रोहितं ) निरन्तर बढ़ने वाला वा तेजस्वी आत्मा वा शरीर ( अदात् ) प्रदान करता है, वह ( रायः ) नाना ऐश्वर्य प्रदान करता है और वह ( विबोधनम् अदात् ) विविध ज्ञानों के साधन, मन, इन्द्रिय आदि देता है, विशेष ज्ञान भी प्रदान करता है ।

    ऋषि | देवता | छन्द | स्वर - मेध्यातिथिः काण्व ऋषिः॥ देवताः—१—२० इन्द्रः। २१—२४ पाकस्थाम्नः कौरयाणस्य दानस्तुतिः॥ छन्दः—१ कुकुम्मती बृहती। ३, ५, ७, ९, १९ निचृद् बृहती। ८ स्वराड् बृहती। १५, २४ बृहती। १७ पथ्या बृहती। २, १०, १४ सतः पंक्तिः। ४, १२, १६, १८ निचृत् पंक्तिः। ६ भुरिक् पंक्तिः। २० विराट् पंक्तिः। १३ अनुष्टुप्। ११, २१ भुरिगनुष्टुप्। २२ विराड् गायत्री। २३ निचृत् गायत्री॥ चतुर्विशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top