ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 24
ऋषिः - मेध्यातिथिः काण्वः
देवता - पाकस्थाम्नः कौरयाणस्य दानस्तुतिः
छन्दः - बृहती
स्वरः - मध्यमः
आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् । तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥
स्वर सहित पद पाठआ॒त्मा । पि॒तुः । त॒नूः । वासः॑ । ओ॒जः॒ऽदाः । अ॒भि॒ऽअञ्ज॑नम् । तु॒रीय॑म् । इत् । रोहि॑तस्य । पाक॑ऽस्थामानम् । भो॒जम् । दा॒तार॑म् । अ॒ब्र॒व॒म् ॥
स्वर रहित मन्त्र
आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् । तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥
स्वर रहित पद पाठआत्मा । पितुः । तनूः । वासः । ओजःऽदाः । अभिऽअञ्जनम् । तुरीयम् । इत् । रोहितस्य । पाकऽस्थामानम् । भोजम् । दातारम् । अब्रवम् ॥ ८.३.२४
ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 24
अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 4
विषय - प्रभु से प्रार्थना और उस की स्तुति । पक्षान्तर में राजा के कर्त्तव्य ।
भावार्थ -
मैं ( रोहितस्य ) वृद्धिशील, तेजस्वी, शरीर में उत्पन्न होने वाले जीव को ( दातारम् ) देने वाले ( पाकस्थामानम् ) दृढ़ बलशाली, ( भोजम् ) पालक प्रभु को ही ( तुरीयम् इत् अब्रवम् ) तुरीय, चतुर्थ परम पद के नाम से कहता हूं। वही ( आत्मा ) आत्मा, चेतन है, वह ( पितुः ) अन्नवत् जीवनाधार है। वह ( तनूः ) देहवत् प्रिय जगत् का विस्तार करने वाला है। वह ( वासः ) वस्त्रवत् आच्छादक, रक्षक और सर्वत्र बसने वाला सर्वव्यापक है। वही ( ओजः-दाः ) देह में आत्मावत् समस्त बल पराक्रम का दाता और ( अभ्यञ्जनम् ) तेलादि स्निग्ध पदार्थ के समान सर्वत्र कान्ति, स्नेह और प्रकाश देने वाला है। इत्येकोनत्रिंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मेध्यातिथिः काण्व ऋषिः॥ देवताः—१—२० इन्द्रः। २१—२४ पाकस्थाम्नः कौरयाणस्य दानस्तुतिः॥ छन्दः—१ कुकुम्मती बृहती। ३, ५, ७, ९, १९ निचृद् बृहती। ८ स्वराड् बृहती। १५, २४ बृहती। १७ पथ्या बृहती। २, १०, १४ सतः पंक्तिः। ४, १२, १६, १८ निचृत् पंक्तिः। ६ भुरिक् पंक्तिः। २० विराट् पंक्तिः। १३ अनुष्टुप्। ११, २१ भुरिगनुष्टुप्। २२ विराड् गायत्री। २३ निचृत् गायत्री॥ चतुर्विशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें