ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 1
ऋषिः - देवातिथिः काण्वः
देवता - इन्द्र:
छन्दः - भुरिगनुष्टुप्
स्वरः - गान्धारः
यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑: । सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥
स्वर सहित पद पाठयत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ । सिम॑ । पु॒रु । नृऽसू॑तः । अ॒सि॒ । आन॑वे । अ॒सि॒ । प्र॒ऽश॒र्ध॒ । तु॒र्वशे॑ ॥
स्वर रहित मन्त्र
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभि: । सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥
स्वर रहित पद पाठयत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः । सिम । पुरु । नृऽसूतः । असि । आनवे । असि । प्रऽशर्ध । तुर्वशे ॥ ८.४.१
ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 30; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 30; मन्त्र » 1
विषय - इन्द्र, प्रभु परमेश्वर का वर्णन ।
भावार्थ -
हे ( इन्द्र) ऐश्वर्यवन् ! ( यत् ) जो तू ( प्राग्, अपाक्, उदङ् न्यग् वा ) पूर्व, पश्चिम, उत्तर और दक्षिण या ऊंचे नीचे, ( नृभिः हूयसे) मनुष्यों द्वारा पुकारा और स्तुति किया जाता है हे (प्र-शर्ध) उत्तम बलशालिन् ! हे ( सिम ) सर्वश्रेष्ठ ! तू सचमुच ( तुर्वशे ) चारों पुरुषार्थों को चाहने वाले मनुष्य संघ के बीच में भी ( पुरु नृ-सूतः) बहुत प्रकार के मनुष्यों से प्रेरित वा प्रार्थित और उपासित ( असि ) होता है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - देवातिथि: काण्व ऋषिः ॥ देवताः—१—१४ इन्द्रः। १५—१८ इन्द्रः पूषा वा। १९—२१ कुरुंगस्य दानस्तुतिः॥ छन्दः—१, १३ भुरिगनुष्टुप्। ७ अनुष्टुप्। २, ४, ६, ८, १२, १४, १८ निचृत् पंक्ति:। १० सत पंक्ति:। १६, २० विराट् पंक्ति:। ३, ११, १५ निचृद् बृहती। ५, ६ बृहती पथ्या। १७, १९ विराड् बृहती। २१ विराडुष्णिक्॥ एकविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें