ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 2
ऋषिः - देवातिथिः काण्वः
देवता - इन्द्र:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ । कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒: स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥
स्वर सहित पद पाठयत् । वा॒ । रुमे॑ । रुश॑मे । श्याव॑के । कृपे॑ । इन्द्र॑ । मा॒दय॑से । सचा॑ । कण्वा॑सः । त्वा॒ । ब्रह्म॑ऽभिः । स्तोम॑ऽवाहसः । इन्द्र॑ । आ । य॒च्छ॒न्ति॒ । आ । ग॒हि॒ ॥
स्वर रहित मन्त्र
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । कण्वासस्त्वा ब्रह्मभि: स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥
स्वर रहित पद पाठयत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा । कण्वासः । त्वा । ब्रह्मऽभिः । स्तोमऽवाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि ॥ ८.४.२
ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 30; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 30; मन्त्र » 2
विषय - पक्षान्तर में राजा के कर्तव्यों का वर्णन ।
भावार्थ -
( यद् वा ) और जो तू ( रुमे ) उपदेष्टा, ( रुशमे ) अन्यों की पीड़ा शान्त करनेवाले रक्षक, (श्यावके) इधर उधर जाने वाले व्यापारी और ( कृपे ) दयनीय, सामर्थ्यवान् श्रमी, सभी जनवर्ग में ( सचा ) एक साथ ही सबको (मादयसे) प्रसन्न करता है, हे ( इन्द्र ) ऐश्वर्यवन् ! और ( स्तोम-वाहसः) स्तुतिधारक, ( कण्वासः ) बुद्धिमान् पुरुष ( ब्रह्मभिः त्वा यच्छन्ति ) वेदमन्त्रों से तुझे यज्ञ द्वारा अपने को अर्पित करते हैं वह तू ( आ गहि ) हमें प्राप्त हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - देवातिथि: काण्व ऋषिः ॥ देवताः—१—१४ इन्द्रः। १५—१८ इन्द्रः पूषा वा। १९—२१ कुरुंगस्य दानस्तुतिः॥ छन्दः—१, १३ भुरिगनुष्टुप्। ७ अनुष्टुप्। २, ४, ६, ८, १२, १४, १८ निचृत् पंक्ति:। १० सत पंक्ति:। १६, २० विराट् पंक्ति:। ३, ११, १५ निचृद् बृहती। ५, ६ बृहती पथ्या। १७, १९ विराड् बृहती। २१ विराडुष्णिक्॥ एकविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें