साइडबार
ऋग्वेद - मण्डल 8/ सूक्त 30/ मन्त्र 1
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः । विश्वे॑ स॒तोम॑हान्त॒ इत् ॥
स्वर सहित पद पाठन॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मार॒कः । विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥
स्वर रहित मन्त्र
नहि वो अस्त्यर्भको देवासो न कुमारकः । विश्वे सतोमहान्त इत् ॥
स्वर रहित पद पाठनहि । वः । अस्ति । अर्भकः । देवासः । न । कुमारकः । विश्वे । सतःऽमहान्तः । इत् ॥ ८.३०.१
ऋग्वेद - मण्डल » 8; सूक्त » 30; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 37; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 37; मन्त्र » 1
विषय - राष्ट्र में प्रजा जनों के सदृश जीवों का वर्णन ।
भावार्थ -
हे ( देवासः ) विद्वान् वीर पुरुषो ! हे जीवो ! ( वः ) आप लोगों में से कोई मी ( अर्भकः नहि अस्ति ) छोटा बच्चा नहीं, ( न कुमारकः ) न बालक है, वा ( कुमारकः ) कुत्सित उपायों से दूसरे को वा अपने आपको मारने वाला भी ( न अस्ति) नहीं हो। आप ( विश्वे ) सब लोग ( सतः महान्तः इत् ) सत् प्रकृति से महान् वा विद्यमान बड़े २ गुणों से अधिक शक्तिशाली हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
मनुवैवस्वत ऋषिः॥ विश्वेदेवा देवताः॥ छन्दः—१ निचृद् गायत्री। २ पुर उष्णिक्। ३ विराड् बृहती। ४ निचुदनुष्टुप्॥ चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें