Loading...
ऋग्वेद मण्डल - 8 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 30/ मन्त्र 2
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - पुरउष्णिक् स्वरः - ऋषभः

    इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ । मनो॑र्देवा यज्ञियासः ॥

    स्वर सहित पद पाठ

    इति॑ । स्तु॒तासः॑ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः॑ । च॒ । त्रिं॒शत् । च॒ । मनोः॑ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥


    स्वर रहित मन्त्र

    इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च । मनोर्देवा यज्ञियासः ॥

    स्वर रहित पद पाठ

    इति । स्तुतासः । असथ । रिशादसः । ये । स्थ । त्रयः । च । त्रिंशत् । च । मनोः । देवाः । यज्ञियासः ॥ ८.३०.२

    ऋग्वेद - मण्डल » 8; सूक्त » 30; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 37; मन्त्र » 2

    भावार्थ -
    ( ये ) जो आप लोग ( मनोः ) मननशील और राष्ट्र को अपने वश में करने वाले ( यज्ञियासः ) यज्ञ, पूजा, सत्संगादि के योग्य ( देवा: ) ज्ञानी, ( रिशादसः ) दुष्टों के नाशक ( त्रयः च त्रिंशत् च स्थ ) तैंतीस ( ३३ ) होते हो वे सब। ( इति ) इस प्रकार ( स्तुताः असथ ) स्तुति युक्त, प्रशंसित होवो।

    ऋषि | देवता | छन्द | स्वर - मनुवैवस्वत ऋषिः॥ विश्वेदेवा देवताः॥ छन्दः—१ निचृद् गायत्री। २ पुर उष्णिक्। ३ विराड् बृहती। ४ निचुदनुष्टुप्॥ चतुर्ऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top