ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 15
ऋषिः - मनुर्वैवस्वतः
देवता - दम्पत्योराशिषः
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
म॒क्षू दे॒वव॑तो॒ रथ॒: शूरो॑ वा पृ॒त्सु कासु॑ चित् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
स्वर सहित पद पाठम॒क्षु । दे॒वऽव॑तः । रथः॑ । शूरः॑ । वा॒ । पृ॒त्ऽसु । कासु॑ । चि॒त् । दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥
स्वर रहित मन्त्र
मक्षू देववतो रथ: शूरो वा पृत्सु कासु चित् । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
स्वर रहित पद पाठमक्षु । देवऽवतः । रथः । शूरः । वा । पृत्ऽसु । कासु । चित् । देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥ ८.३१.१५
ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 15
अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 5
अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 5
विषय - उत्तम प्रभु भक्त का प्रभाव।
भावार्थ -
जिस प्रकार ( कासु चित् पृत्सु शूरः वा ) किन्हीं भी शत्रु सेनाओं में शूरवीर पुरुष निर्भय होकर प्रवेश कर जाता है उसी प्रकार ( देववतः रथः ) देव, सर्वप्रद, सर्वप्रकाशक प्रभु के भक्त जन का रथ के समान आनन्दप्रद उपदेश ( मक्षु ) शीघ्र ही ( पृत्सु ) मनुष्यों के बीच प्रवेश कर जाता है। ( यः ) जो ( यजमानः ) दानशील वा ईश्वर का उपासक, समर्थ पुरुष ( देवानां मनः इत् ) युद्धविजयी, वीरों और विद्वानों के चित्त को ( इयक्षति ) आदर पूर्वक सन्तुष्ट कर देता है वह ( अयज्वनः ) अदाता, कर न देने वाले वा अनीश्वरोपासकों को (अभि) परास्त करके ( भुवत् ) उनसे बढ़ जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वत ऋषिः॥ १—४ इज्यास्तवो यजमानप्रशंसा च। ५—९ दम्पती। १०—१८ दम्पत्योराशिषो देवताः॥ छन्दः—१, ३, ५, ७, १२ गायत्री। २, ४, ६, ८ निचृद् गायत्री। ११, १३ विराड् गायत्री। १० पादनिचृद् गायत्री। ९ अनुष्टुप्। १४ विराडनुष्टुप्। १५—१७ विराट् पंक्तिः। १८ आर्ची भुरिक् पंक्तिः॥
इस भाष्य को एडिट करें