ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 16
ऋषिः - मनुर्वैवस्वतः
देवता - दम्पत्योराशिषः
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
स्वर सहित पद पाठन । य॒ज॒मा॒न॒ । रि॒ष्य॒सि॒ । न । सु॒न्वा॒न॒ । न । दे॒व॒यो॒ इति॑ देवऽयो । दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥
स्वर रहित मन्त्र
न यजमान रिष्यसि न सुन्वान न देवयो । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
स्वर रहित पद पाठन । यजमान । रिष्यसि । न । सुन्वान । न । देवयो इति देवऽयो । देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥ ८.३१.१६
ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 16
अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 6
अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 6
विषय - उत्तम प्रभु भक्त का प्रभाव।
भावार्थ -
हे ( यजमान ) दानशील ! हे यज्ञकर्त्ता ! हे ईश्वरोपासक ! तू कभी ( न रिष्यसि ) नष्ट। वा पीड़ित न होगा। हे ( सुन्वान ) ऐश्वर्यं उत्पन्न करने हारे ! हे पुत्र सन्तानादि के उत्पादक ! हे उपासना करने हारे ( न रिष्यसि ) तू कभी नाश को प्राप्त न हो। हे ( देवयो ) विद्वानों के इच्छुक ! हे ( देवयो ) शुभ गुणों के स्वामिन् ! तू कभी ( न रिष्यसि ) दुःखित, पीड़ित न हो। क्योंकि ( यः इत् देवानां मनः इयक्षति ) जो उत्तम पुरुषों के मन को प्रसन्न रखता है वह ( अयज्वनः अभि भुवत् ) अदानशील अनीश्वरोपासकों को पराजित करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वत ऋषिः॥ १—४ इज्यास्तवो यजमानप्रशंसा च। ५—९ दम्पती। १०—१८ दम्पत्योराशिषो देवताः॥ छन्दः—१, ३, ५, ७, १२ गायत्री। २, ४, ६, ८ निचृद् गायत्री। ११, १३ विराड् गायत्री। १० पादनिचृद् गायत्री। ९ अनुष्टुप्। १४ विराडनुष्टुप्। १५—१७ विराट् पंक्तिः। १८ आर्ची भुरिक् पंक्तिः॥
इस भाष्य को एडिट करें