ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 17
ऋषिः - मनुर्वैवस्वतः
देवता - दम्पत्योराशिषः
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
स्वर सहित पद पाठनकिः॑ । तम् । कर्म॑णा । न॒श॒त् । न । प्र । यो॒ष॒त् । न । यो॒ष॒ति॒ । दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥
स्वर रहित मन्त्र
नकिष्टं कर्मणा नशन्न प्र योषन्न योषति । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
स्वर रहित पद पाठनकिः । तम् । कर्मणा । नशत् । न । प्र । योषत् । न । योषति । देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥ ८.३१.१७
ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 17
अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 7
अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 7
विषय - यज्ञशील का वैभव, बल और सामर्थ्य।
भावार्थ -
( यः इत् ) जो मनुष्य अवश्य ही निश्चयपूर्वक ( यजमानः देवानां मनः इयक्षति ) विद्वान् पुरुषों के ज्ञान की उपासना करता है वह ( अयज्वनः ) ज्ञान की उपासना न करने वालों को ( अभि भुवत् इत् ) अवश्य ही परास्त करता है। ( तं कर्मणा नकिः नशत् ) उस तक कर्म के सामर्थ्य से भी कोई नहीं पहुंचता, न उसे नष्ट कर सकता है, और ( न प्र योषत् ) उसे कोई अपने स्थान से डिगा नहीं सकता। और वह स्वयं ( न प्र योषति ) पुत्र धनादि से वियुक्त नहीं होता।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वत ऋषिः॥ १—४ इज्यास्तवो यजमानप्रशंसा च। ५—९ दम्पती। १०—१८ दम्पत्योराशिषो देवताः॥ छन्दः—१, ३, ५, ७, १२ गायत्री। २, ४, ६, ८ निचृद् गायत्री। ११, १३ विराड् गायत्री। १० पादनिचृद् गायत्री। ९ अनुष्टुप्। १४ विराडनुष्टुप्। १५—१७ विराट् पंक्तिः। १८ आर्ची भुरिक् पंक्तिः॥
इस भाष्य को एडिट करें