ऋग्वेद - मण्डल 8/ सूक्त 32/ मन्त्र 1
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
प्र कृ॒तान्यृ॑जी॒षिण॒: कण्वा॒ इन्द्र॑स्य॒ गाथ॑या । मदे॒ सोम॑स्य वोचत ॥
स्वर सहित पद पाठप्र । कृ॒तानि॑ । ऋ॒जी॒षिणः॑ । कण्वाः॑ । इन्द्र॑स्य । गाथ॑या । मदे॑ । सोम॑स्य । वो॒च॒त॒ ॥
स्वर रहित मन्त्र
प्र कृतान्यृजीषिण: कण्वा इन्द्रस्य गाथया । मदे सोमस्य वोचत ॥
स्वर रहित पद पाठप्र । कृतानि । ऋजीषिणः । कण्वाः । इन्द्रस्य । गाथया । मदे । सोमस्य । वोचत ॥ ८.३२.१
ऋग्वेद - मण्डल » 8; सूक्त » 32; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 1
विषय - विद्वान् पुरुषों के कर्त्तव्य का उपदेश।
भावार्थ -
हे ( कण्वाः ) विद्वान् पुरुषो ! आप लोग ( ऋजीषिणः ) ऋजु, धर्मानुकूल इच्छा वाले पुरुष होकर ( ऋजीषिणः ) सत्य न्याय मार्ग पर प्रेरणा करने वाले ( सोमस्य मदे ) ओषधि, अन्न, ऐश्वर्यादि से खूब तृप्त, प्रसन्न होकर ( इन्द्रस्य ) ऐश्वर्यवान् प्रभु के ( कृतानि ) किये कार्यों और राजा के कर्त्तव्यों का ( गाथया ) गान करने योग्य वेदवाणी से ( प्र वोचत ) अच्छी प्रकार उपदेश करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - काण्वो मेधातिथि: ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ७, १३, १५, २७, २८ निचृद् गायत्री। २, ४, ६, ८—१२, १४, १६, १७, २१, २२, २४—२६ गायत्री। ३, ५, १९, २०, २३, २९ विराड् गायत्री। १८, ३० भुरिग् गायत्री॥
इस भाष्य को एडिट करें